SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१४ ज्योतिर्विज्ञानशब्दकोषः __कर्णपर्यायाः-कर्णः, ध्वनिग्रहः, पैञ्जूषः, महानादः, शब्दग्रहः, शब्दाधिष्ठान:, श्रवणम्, श्रवः (स), श्रवसम्, श्रुतिः (स्त्री०), श्रोत: (स), श्रोत्रम्। नासिकापर्यायाः-गन्धज्ञा, गन्धनाडी, गन्धनालिका, गन्धनाली, गन्धबन्धा, गन्धवहा, गन्धहत् (द्), घोणा, घ्राणम्, नकुटकम्, नक्रम, नक्रा, नर्कुटकम, नसा, नस्या, नासा, नासिका, नासिक्यम्, वक्र:, विकूणिका, विघूणिका, शिंघाणी, शिंघिणी, शिघिनी, सिंघिणी, सिंघिनी। मुखपर्यायाः-आननम्, मुखम, वदनम्, शेषस्तु देवे। ओष्ठपर्यायाः-अधरः, अधरोष्ठः, ओष्ठः, आष्ठा, छदः, दन्तच्छदः, दन्नच्छदनः, दन्तवस्त्रम्, दन्तवासः (अस्), दशनवासः (अस), दशनाच्छिटः, रदच्छदः, रदनच्छदः, रसालेपी (इन्), वाग्दलः। दन्तपर्यायाः-खरुः, खादनः, चर्वणसाधनास्थि, जम्भः, दंशः, दंशकः, दत् (द), दन्तः, दशनः, दालुः, द्विजः, भक्षमल्लः मल्ल:-कः, मुखखुरः, रथः, रदः, रदन:, रुचकः, वक्त्रखुरः। जिह्वापर्यायाः-अमृतवर्षिणी, काकुः, जिह्वः, जिह्वा, रशना, रसज्ञा, रमज्ञानेन्द्रियम, रसनः, रसना, रसमाता (तृ), रसमातृका, रसला, रसा, रसाङ्का, रसालः, रसाला, रसिका, रस्ना, ललना, लाला, सुधास्रवा। रसपर्यायाः-रस:, रसनाग्राह्यगुणः, मधुरादि:। रसभेदाः-(१) मधुरः, (२) अम्लः, (३) लवणः, (४) कटुकः, (५) तिक्तः, (६) कषाय—श्चेत्येते षड्रसा सन्ति। कमलपर्यायाः-अब्जम्, कमलम्, जलजम्, शेषस्तु रवौ।। आसनपर्यायाः-आसनम्, उपवेशनाधारः, उपासनम्, पीठम्, पीठी, विष्टरः। आसनभेदाः-(१) पद्मासनम्, (२) स्वस्तिकासनम्, (३) भद्रासनम्, (४) वज्रासनम्, (५) वीरासनं, चेत्यादयोऽन्यान्यप्यासनानि स्युः। नाभिपर्यायाः-उदरावर्त्तः, तुन्दकूपिका, तुन्दकूपी, नाभिः-भी, पुतारिका, प्राण्यङ्गम्, सिरामूलम्। गुणपर्यायौ-गणः, सत्त्वादिः। गुणभेदाः-(१) सत्त्वम्, (२) रजः (अस्) (न०), तमः (अस्) (न०), इत्येते सत्त्वादयत्रयो गुणाः सन्ति। रजोगुणपर्यायौ-रजः (अस्) (न०), द्वितीयगुणः।। शरीरपर्यायाः-तनुः, देहः, मूर्तिः, शरीरम्, शेषस्तु कुबेरे। विश्वपर्याया:-अखिलः, कृत्स्न:, निखिलः, विश्वः, सकलः, समग्रः, समस्तः, सर्व:, शेषस्तु सर्वशब्दे। रेतःपर्यायाः--कारणम्, कार्यम्, रेत: (अस्) (न०)। निवासपर्यायाः-आगारम्, गृहम्, गेहम्, निवासः, शेषस्तु देवे। हंसपर्यायाः- कलकण्ठः, क्षीराशः, चक्रपक्षः, चक्राङ्कः, चक्राङ्गः, जालपात् (द्), For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy