SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवसर्गः ताः, (७) राजर्षिः (ऋतुपुर्णादयः) चैते ऋषीणां सप्तभेदा: सन्ति। सुरर्षिभेदाः-(१) नारदः, (२) पर्वतः, (३) भरतः, (४) देवतः, (५) कचः, (६) तुम्बुरुः, इत्यादयः। नारदपर्यायः-कपिवक्त्रः, कलहप्रिय:, कलिकारक:, देवब्रह्मा (अन्), देवलः, नारदः, पिशुनः, विधातृभूः। सप्तर्षिभेदाः-(१) मरीचि:, (२) अत्रिः, (३) पुलहः, (४) पुलस्त्यः , (५) ऋतुः, (६) अङ्गिरा: (अस्), (७) वशिष्ठश्चेते सप्तर्षीणां भेदा: सन्ति। सप्तर्षिपत्नीभेदाः-(१) सम्भृतिः, (२) अनसूया, (३) क्षमा, (४) प्रीतिः, (५) सन्नतिः, (६) लज्जा, (७) अरुन्धती, चैता मरीचे: क्रमात्सप्तर्षीणां पत्न्याः सन्ति। ब्रह्मर्षिभेदाः-(१) मरीचि:, (२) अत्रि:, (३) अङ्गिरा: (अस्), (४) पुलस्त्यः , (५) पुलहः, (६) ऋतुः, (७) भृगुः, (८) दक्षः, (९) वसिष्ठश्चेत्यादयः। वशिष्ठपर्यायाः-अक्षमालापतिः, अरुन्धतीजानि:, वशिष्ठः, वसिष्ठः। वशिष्ठपली०--अक्षमाला, अरुन्धती। ज्योतिष्कदेवनाम-ज्योतिष्काः। ज्योतिष्कदेवभेदाः--(१) चन्द्रः, (२) अर्कः, (३) ग्रहाः, (४) नक्षत्राणि, (५) तारकाश्चेत्येते ज्योतिष्कदेवानां पञ्चभेदा: सन्ति। देवपथपर्यायाः-छायापथः, छायामार्गः, देवपथः, देवमार्गः, नभ: सरित् (द्), सुराध्वा (अन्), सोमधारा। ___'छायापथो नाम ज्योतिश्चक्रमध्यवर्ती कश्चित्तिरश्चीनोऽवकाश: इति मल्लिनाथः। 'देवैरर्चितादिभिर्गमयितृत्वेनाधिकृतैरुपलक्षितः पन्था देवपथ उच्यते। देवानांपन्था। वनपर्यायाः-अटवी (स्त्री०), अरण्यम्, कक्षः, काननम्, कान्तारम्, गहनम्, झषः, दवः, दाव:, वनम्, वाक्षम्, विपिनम्, षण्डम्, सत्रम्। उपवनपर्यायाः-अपवनम्, आरामः, उपवनम्, वेलम्। उद्यानपर्यायाः-आक्रीड:, उद्यानम्। ब्राह्यारामपर्यायाः-पौरकः, बाह्यारामः। गृहारामपर्यायाः-गृहारामः, निष्कुटः। राज्ञीक्रीडोद्यानपर्यायाः-प्रमदवनम्। पुष्पवाटीपर्यायाः-पुष्पवाटिका, पुष्पवाटी, वृक्षवाटिका, वृक्षवाटी। क्षुद्रारामपर्याया:-क्षुद्रारामः, प्रसीदिका। वृक्षपर्यायाः-तरुः, द्रुमः, वृक्ष: शाखी शेषस्तु वास्तुविचारे। सरोवरपर्याया:-कासारः, तटाकः, तडाकः, तडागः। पद्माकरः, सर: (अस्) (नि०), सरसम्, सरसी (स्त्री०), सरोवरः। अल्पसरोवरपर्यायाः-तल्लः, पल्वलः, वेशन्तः। अगस्त्यपर्याया:-अगस्ति:, अगस्त्यः, आग्निमारुत:, आग्नेयः, इल्वलारि:, उदयनः, और्वशेयः, कलशीसुतः, कुम्भभवः, कुम्भयोनि:, कुम्भसम्भवः, क्वाथिः, घटज:, घटोद्भवः, १४ ज्यो.वि.शब्दकोष For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy