SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९७ देवसर्गः (भ्वादौ) आत्मनेपदे-(अ०) लटि-मोदते, मोदेते, मोदन्ते। वि०लि०-मोदेत, मोदेयाताम्, मोदेरन्। 'वर्ष' स्नेहने (पानी बरसना)। (भ्वादौ) परस्मैपदे-(अ०)। लटि–वर्षति, वर्षतः, वर्षन्ति। वि०लि०-वर्षेत्, वर्षेताम्, वर्षेयुः। आत्मनेपदेलटि-वर्षते, वर्षेते वर्षन्ते। वि०लि०-वर्षेत्, वर्षेयेयाताम्, वर्षेयेरन्। 'गर्ज' शब्दे (गरजना)। (भ्वादौ) परस्मैपदे-(अ०) लटि-गर्जति, गर्जत:, गर्जन्ति। वि०लि०-गजेत्, गर्जेताम्, गर्जेयुः। (चुरादौ) परस्मैपदे-(अ०) लटि-गर्जयति, गर्जयत:, गर्जयन्ति। वि०लि०-गर्जयेत्, गर्जयेताम्, गर्जयेयुः। 'पूज' पूजायाम् (पूजा करना)। (चुरादौ) परस्मैपदे-(स०) । लटि-पूजयति, पूजयत:, पूजयन्ति। वि०लि०-पूजयेत्, पूजयेताम्, पूजयेयुः। आत्मनेपदेलटि-पूजयते, पूजयेते, पूजयन्ते। वि०लि०-पूजयेत, पूजयेयाताम्, पूजयेरन्। ‘अर्च' पूजायाम् (पूजा करना)। (भ्वादौ)-परस्मैपदे लटि-अर्चति, अर्चत:, अर्चन्ति। वि०लि०-अर्चेत्, अर्चेताम्, अर्चेयुः। ।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे धातुसर्गः त्रयोदशः ।।१३।। अथ देवसर्गः-१४ देवपर्यायाः-अजर: अदितिजः, अदितिनन्दनः, अदितिपुत्रः, अनिमिषः, अनिमेषः, अमरः, अमर्त्यः, अमृतान्धाः (अस्), अमृताशनः, अमृत्युः, अविस्रसः, अव्ययालयः, अव्याधिः, असुरारि:, अस्वप्न:, आजान:, आदितेयः, आदित्यः, ऋभुः, कर्मजः, कामरूपः, कामरूपी (इन्), कालेयवैरी (इन्), क्रतुभुक् (ज), गीर्वाणः, गीर्वाण:, चिरायुः (उच्), त्रिदशः, त्रिदिवाधीश:, त्रिदिवेशः, त्रिदिवेशान:, त्रिविष्टपसत् (द्), दनुजद्विट (ए), दानववैरी (इन्), दानवारिः, दिविषत् (द्), दिवोका: (अस्), दिवौका: (अस्), दृग्विषः, देव:, देवता (स्त्री०), देवयुः, दैत्यवैरी (इन्), दैवत:, दैवतम् (न०), धुषत् (द्), धुसद्मा (अन्), द्योषत् (द), नभ: सत् (द), नाकी (इन्), निर्जरः, निलिम्पः, पूजितः, बर्हिर्मुखः, बर्हिरास्य:, बर्हिर्वदनः, मरुत् (द), मर्त्यमहितः, मुचिरायः, यज्ञाशन:, लेख:, वयुतः, वसुल:, वायुभ:, विट्पतिः, विबुधः, विमानयानः, विमानिकः, विवस्वान् (मतु०), वृन्दारकः, वैमानिकः, शान्त:, शोभः, शौभः, साध्यः, सुधाभुक् (ज्), सुधाशन:, सुपर्वां (अन्), सुमना: (अस्), सुरः, सुबलः, सुबालः, स्वर्गसत् (द्), स्वर्गी (इन्), स्वर्गीका: (अस्), स्वाहाभुक् (ज्), स्वाहाशनः, स्वाहाशी (इन्), स्थिरः, हव्ययोनि:, देवतां दैवतं च विहायान्ये नृलिङ्गाः स्युः। देवपितृप०-कश्यपः, मारीच:, शेषस्तु रवौ। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy