SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org धातुसर्गः १७७ लटि - बिभर्ति, बिभृतः, बिभ्रति। वि०लि० - बिभृयात्, बिभृयाताम्, बिभृयुः । यथा-' - 'स्वस्वभङ्गिभृतवोऽपि बिभ्रति' इ०वि०वृ० | (स० ) । Acharya Shri Kailassagarsuri Gyanmandir आत्मनेपदे लटि - बिभृते, बिभ्राते, बिभ्रते। वि०लि० - बिभ्रीत बिभीयाताम्, बिभ्रीरन् । 'डु धाञ्' धारणपोषणयो: ( धारण करना, पालन करना | ) ( जुहोत्यादौ ) – परस्मैपदे लटि - दधाति, धत्तः, दधति । वि०लि० - दध्यात्, दध्याताम्, दध्युः । यथा— 'नरा नार्य्योराज्यंदधतिपदपाणिप्रणयिभिः इति वि०वृ० । 'वस्त्राणिदध्युर्मृगदात्रपुष्ये' इति ग्रं०का० । आत्मनेपदे लटि - धत्ते, दधाते, दधते। वि०लि०-दधीत, दधीयाताम्, दधीरन् । अत्र विशेष: - * विपूर्वो धा' करोत्यर्थे ह्यभिपूर्वस्तु भाषणे । मेलने चापि सम्पूर्वो निपूर्वः स्थापने मतः ॥ इति । तेन - 'वि धाञ्' (करना)। (जुहोत्यादौ) परस्मैपदे + (स० ) । लटि - विदधाति, विधत्तः, विदधति । वि०लि० - विदध्यात्, विदध्याताम्, विदध्युः । यथा - 'स नियतं विदधाति वधूवरम्' इति वि०वृ० । 'विधत्तोऽर्थगौ वित्तहानिं महीजपतङ्गौ यदा' इति। 'काव्येन्द्विज्या विदधति वित्तं वित्तस्था:' इति च ग्रं० का ० । 'प्राङ्मध्यमे चलफलस्य दलं विदध्यात्' इति ग्रहलाघवे ३ | 'विदध्यातां खस्थौ सुरगुरुकवी स्वं नृपतितः' इति । 'विदध्यु: र्भविच्चन्द्रजीवा नृपालं ख्याताः इति च ग्रं० का० । लुटिविधास्यति, विधास्यतः, विधास्यन्ति । लोटि - विदधातु, विधत्तात् विधत्ताम्, विदधतु । * उपसर्ग: (पुं०) क्रियायोगे प्र-परादयः । ते यथा - प्र, परा, अप, सम्, अनु, अव, निर, निस्, दुर, दुस्, वि, आङ्, नि, अधि, अपि, अति, सु, उत्, अभि, प्रति, परि, उप। एते द्वाविंशतिः प्रादयः । अत्र विशेष उक्तः शब्दार्थचिन्तामणौ - १-३९४७ यथा - निपाताश्चादयो ज्ञेया उपसर्गास्तु प्रादयः। द्योतकत्वात् क्रियायोगे लोकादवगता इमे ॥ ते त्रिधा - धात्वर्थं वाधते कश्चित् यथा— आदत्ते । 'कश्चित्तमनुवर्त्तते' - यथा - - प्रसूते। तमेव विशिनष्ट्यन्यः' यथा— प्रणमति । 'उपसर्गगतिस्त्रिधा ।। अपि च--' -'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत्॥ इति । अन्यत्रापि — 'एकः क्वचिद्भजेद् धातुरुपसर्गवशात्तथा । यथा कुम्भात्क्षरत्यम्भो, मदं क्षरति कुञ्जरः । जयतीश्वर उत्कर्षे' जयत्यभिभवे रिपुम्। 'निखिलं वेत्ति गोविन्दः' संवित्ते माधवो यथा ।। 'वृन्दावने वसत्यस्मिन् हरिरावसति व्रजम् । धात्वर्थं धावते कश्चित्कश्चित्तमनुवर्तते। तमेव विशिनष्ट्यन्योऽनर्थकोऽन्यः प्रयुज्यते । इत्याख्यातचन्द्रिका। कां० ३ श्लो०७७/७८/ ७९/८० । ' धातूपसर्गयाः कार्यमन्तरङ्गम्' अन्यदवहिरङ्गम्। For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy