SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दृष्ट्यादिसर्गः यथा- 'लग्नाधिकृति' 'लग्नाधिकारवतीत्यर्थः जै०प०। अधियोगसञ्ज्ञः (पुं०), योगविशेषः । यथा-' - 'एकोऽपि जीवो बलवान् विलग्ने केन्द्रत्रिकोणे शशिजः कविर्वा । द्वाभ्यां च ताभ्यामधियोगसञ्ज्ञ: ' इ०वि०मा० । अधिश्रित: (त्रि ० ), स्थितः । यथा-'सौम्योऽधिश्रितकण्टकोऽतिबलवान्' इ०वि०मा०| अध्यासित : (त्रि ० ), १ अधिष्ठितः, २ निषेवितः । यथा- 'अध्यासितेऽस्तेऽवनिजेऽङ्गना क्षति:' इ०ग्रं० का। अध्यासीनः (त्रि०), उपविष्टः । यथा- 'अध्यासीनेऽङ्गे गुरावङ्गपुष्टि:' इ०ग्रं० का ० । अध्युषित: (त्रि०), उषितः, स्थितः, 'वसा' इति भाषा । यथा-'पदतो धनभे कलाधिभूगुरुशुक्राध्युषिते' जै०प० । अन्वितः (त्रि०), युक्तः, मिलितः । यथा - 'पापान्विते यदि विदेशगतोऽतिमूर्खः इ०जा०पा० । अभिगत: (त्रि०), सेवितः आश्रितः । , यथा- 'कायाख्येऽभिगत इनात्मजे सचापे' इ० ग्रं० का ० | अभ्युपेत: ( त्रि०), उपगतः, प्राप्तः । यथा- 'तुषाररश्मौ तनयेऽभ्युपेते इ० ग्रं० का ० । अयातः (त्रि०), अगतः, अप्राप्तः । यथा- 'शुभदृष्टिमाते । Acharya Shri Kailassagarsuri Gyanmandir ‘अवलम्बितः (त्रि०), संश्रितः, आश्रितः । 'अवलम्बित नुद्गमगेह इने' इ०ग्रं० का ० । अष्टम (त्रि०), नवमः (त्रि०), षष्ठः (त्रि० ) । यथा - 'अष्टमो मङ्गलः सौरिर्नवमः षष्ठ आस्फुजित् । इ० ग्रं० का ० । - ' आवासे सुरमंत्रिणो हरिपदे' इ० ग्रं० का ० । आकीर्ण: (त्रि०), १ व्याप्तः, २ समाक्रान्तः । यथा-‘आकीर्णेऽङ्गे पद्मिनीपालसूनौ इ०ग्रं० का ० । आक्रान्तः (त्रि०), १ कृताक्रमण:, व्याप्तः, २ अभिभूतः, पराभूतः, व्याकुल इत्यर्थः । यथा-श्यामौ वा व्यपगतरश्मिमण्डलो वा रूक्षो वा व्यपगतरश्मिवान् कृशो वा । आक्रान्तः इति भृगुसिद्धान्ते-' इति सूर्यसिद्धान्ते रङ्गनाथविवृतौ । अथवा- - नेत्रद्वयं पापयुतं च पापाक्रान्तौ तदीशौ' इ०ग्रं० का ० । आरूढ: (त्रि०), कृतारोहणम् । यथा-' - 'तमोग्रहौ शुभारूढौं' इति उडुदाय प्रदीपे । आवास: (पुं०), गृहम्, वासस्थानम् । यथा १५७ आश्रित्य (अ०), संश्रित्य । यथा - ' यस्मिन्भावे स्थितः खेटस्तदाश्रित्य स्वकं फलम् । ददादि' इति श्लोकशतके । कलितः (त्रि०), आप्तः, युक्तः । यथा-' भार्गवेण कलिते व्ययलाभे इ०ग्रं० का ० । For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy