SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११० ज्योतिर्विज्ञानशब्दकोषः लम्बप ० - लम्बः, दीर्घम्, क्षेत्रादौ लम्बमानरेखासूत्रं वा । तदुक्तम् 'पश्येज्जलादौ प्रतिबिम्बितं वा खेटं दृगौच्च्यं गणयेच्चलम्बम् । तल्लम्बपातम् ' इति ग्रहलाघवे ४ | क्रान्तिपर्यायाः - अपक्रान्तः, अपक्रमः, अपमः, अपमण्डलम्, अपवृत्तम्, क्रमणम्, क्रान्तिः । स्पष्टक्रान्तिप० - अपक्रम:, स्पष्टक्रान्ति:, स्पष्टापमः, स्फुटक्रान्ति:, स्फुटापमः । -अपममण्डलम्, क्रान्तिमण्डलम्, क्रान्तिवृत्तम्, नाडीवृत्तम्। अपममण्डलप० www.kobatirth.org - हरप ० - हरः, हारः । इष्टहरप ० - अभिमतहरः, अभिमतहार: अभीष्टहरः, अभीष्टहार:, इष्टहर:, इष्टहार: । इष्टच्छायाप० – इष्टच्छाया, इष्टभा। गोलप ० – गोलम्, मण्डलम् । तदुक्तम्'गोलं श्रोतुं यदि तव मतिर्भास्करीय शृणु त्वम् } इति सिद्धान्तशिरोमणौ । गोलभेदा: - ( १ ) खगोल:, (२) ग्रहगोल:, (३) दृग्गोल:, (४) भगोल:, (५) भूगोल चैते गोलभेदाः स्युः । खगोलपर्यायाः - आकाशमण्डलम्, खगोल:, व्योमकक्षा । उक्तञ्च 'ब्रह्माण्डमध्ये परिधिस्तुल्यवृत्तमानं व्योमकक्षोच्यते । । ' इति । ग्रहगोलप ० - ग्रहकक्षा, ग्रहगोल:, भमण्डलम्, Acharya Shri Kailassagarsuri Gyanmandir ग्रहमण्डलम् । उक्तं च 'ब्रह्माण्डमध्ये परिधिव्र्व्योमकक्षाऽभिधीयते । तन्मध्ये भ्रमणं भानामधोऽधः क्रमशस्तथा । मन्दामरेज्यभूपुत्रसूर्यशुक्रन्दुजेन्दवः । परिभ्रमन्त्यधोऽधःस्थाः सिद्धविद्याधरा घनाः । ' इति सूर्य सिद्धान्ते । 'भचक्रप० – आकाशकक्षा, नक्षत्रकक्षा, नक्षत्रगोल:, भकक्षा, राशिचक्रम् । (१) तदुक्तं वह्निपुराणे भेदनामाध्याये श०चि०२.४०५ यथा-भ्रमावर्ती भचक्रेऽस्मिन् ध्रुवो नाभौ व्यवस्थितः। आराचक्रे त्विन्दुभौमो शुक्रजीवशनैश्चराः । राहुः केतुरगस्त्यश्च नक्षत्राण्यथ राशयः । यदा दिक्षुसु अष्टासु मेरोर्भूगोलकोद्भवा ।। छाया भवेत्तदा रात्रिः स्याच्च तद्विरहाद्दिनम् । सूर्येन्द्वोरुपरागस्तु गोलच्छायया भवेत् ।। अन्योन्ययोस्त्रयोरे ब ग्रासमोक्षौ तु जायेते तत्रात : पूर्वपश्चिम || . कारणात्। For Private and Personal Use Only भगोल:, भचक्रम्, (शेष पृष्ठ १११ पर)
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy