SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ग्रहगणितसर्गः दिनकरोनकर, दिनेशकरलुप्तः, दिनेशकान्त्याभिहतः, दिनेशकिरणच्छन्नः, दिनेश्वरकरच्छन्नः, दिवाकरकरच्छन्नः, भास्वल्लुप्तज्योतिः, रविकरच्छन्नः, रविकराभिहतः, रविकिरणमुषितदीप्तिः, रविग, रविमुषिततनुः, रविलुप्तकरः, रविलुप्तरोचिः, लुप्तः, लुप्तकरः, विकर्तनकरच्छन्नः, सूर्यकिरणलुप्तः, सूर्यप्रविष्ट, सूर्याशुलुप्तः, सूर्यमयूखलुप्तः, सूर्यलुप्तकिरण, सूर्योच्छिन्नद्युतिः । www.kobatirth.org वक्रप० - अनृजुः, अरालम्, आविद्धम्, ऊर्मिमत् ( मतुप् ), कुञ्चितम् कुटिलम्, नतम्, भङ्गुरम्, भुग्नम्, वक्रम्, वृजिनम्, वेल्लितम् । Acharya Shri Kailassagarsuri Gyanmandir क्रिप ० – अनृजुगः, अनृजुगतिः, वक्रगः, वक्रगतिः, वक्रस्थ:, वक्री (इन्) । मार्गप ० – अजिह्यः, अनुलोम:, अवक्रः, ऋजुः, प्रगुणः मार्गः । मार्गिप ० - ऋजुगः, ऋजुगतिः, ऋजुभुक्तिः, मार्गगः, मार्गी (इन्)। पूर्वोदयपर्यायाः -- ऐन्द्रयुदयः, ऐन्द्रयुद्गमः पूर्वदर्शनम्, पूर्वोदय, पूर्वोद्गमः, प्रागुदयः, प्राग्दर्शनम्, प्राचीदर्शनम्, प्राच्युदयः, प्राच्युद्गमः । 'पूर्वास्तप० – पूर्वलोप:, पूर्वादर्शनम्, पूर्वास्तम्, पूर्वास्तमनम्, प्रागदर्शनम्, प्रागस्तम्, प्रागस्तमनम्, प्राग्लोपः, प्राचीलोप:, प्राच्यदर्शनम्, प्राच्यस्तम्, प्राच्यस्तमनम्। 'प्राक्कुजप ० 0 पश्चिमोदयप ० - तोयदर्शनम्, तोयोदयः तोयोद्गमः, पश्चिमदर्शनम्, पश्चिमोदय:, पश्चिमोद्गमः, प्रतीचीदर्शनम्, प्रतीच्युदयः, प्रतीच्युद्गमः, प्रत्यगुदयः प्रत्यगुद्गमः प्रत्यग्दर्शनम्, वारुणीदर्शनम्, वारुण्युदयः, वारुण्युद्गमः । पश्चिमास्तप ० -तोयलोपः तोयादर्शनम्, तोयास्तम्, तोयास्तमनम्, पश्चिमलोपः, पश्चिमादर्शनम्, पश्चिमास्तम्, पश्चिमास्तमनम्, प्रतीचीलोप:, प्रतीच्यदर्शनम् प्रतीच्यस्तम्, प्रतीच्यस्तमनम्, प्रत्यगदर्शनम्, प्रत्यगस्तम्, प्रत्यगस्तमनम्, प्रत्यग्लोपः, वारुणीलोप:, वारुण्यदर्शनम्, वारुण्यस्तम्, वारुण्यस्तमनम्। -अल्पगः, अल्पगतिः, लघुगः, लघुगतिः । " 10 १०७ अल्पगतिप 01 भूरिगतिप० – अधिकगः, अधिकगतिः, भूरिगः, भूरिगतिः, भूरिजव:, भूरिभुक्तिः । - शीघ्रगतिप ० – शीघ्रग:, शीघ्रगतिः, शीघ्रभुक्तिः, शैध्यगः, शैध्यगतिः, शैत्र्यभुक्तिः । 'कुजप ० – कुजम्, क्षितिजम्, गर्भक्षितिजम् । उदयक्षितिजम्, प्राक्कुजम् प्राक् क्षितिजम्, हरिजम् । (१, ४) भौमादीनां पञ्चताराग्रहाणां प्राच्यामुदयः, प्रतीच्यामस्तो ज्ञेयः । (२, ३) बुधभृग्वोस्तु पूर्वस्यामस्तः पश्चिमायामुदयोऽपि ज्ञेयः । (५) खगोले आकाशमध्यान्त्रवत्यंशांतरं तिर्य्यग्वृतम्। स्वे स्वे कुजेऽर्कस्य समुद्रम: (उदय:), स्यात् । (६) क्षितजवृत्तस्य पूर्वदिग्देशः (७) तथा च प्रयोगः– यद्वाद्राशिर्व्रजति हरिजं गर्भमोक्षस्तु तद्वत् इति वराहः । For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy