SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९५ गणनाादिसर्गः त्यक्त्वा लब्धकृतिं तदाद्यविषमात् लब्धं द्विनिघ्नं न्यसेत्। पंक्तयां पंक्तिहते समेऽन्त्यविषमात् त्यक्त्वाऽऽप्तवर्ग फलं, पंक्त्यां तद्विगुणं न्यसेदिति मुहुःपंक्तेर्दलं स्यात्पदम्।। इति ली.व.। आर्यभट्टीयेऽपिभागं हरेदवर्गान्नित्यं द्विगुणेन वर्गमूलेन। वर्गाद्वगें शुद्ध लब्धं स्थानान्तरे मूलम्।। इति आ. भ.। घनपर्यायाः-घन: (पुं०न०), वृन्दम् (त्रि०)। समत्रिधात: (पुं०), समत्रिराशिहति:, वों वर्गमूलाहतो वा। तदानयनप्रकारं प्राह भास्कर:समत्रिघातश्च घन: प्रदिष्टः स्थाप्यो घनोऽन्त्यस्य ततोऽन्त्यवर्ग:। आदित्रिनिघ्नस्तत आदिवर्गस्यन्त्याहतोऽथादिघनश्च सर्वे।। स्थानान्तरत्वेन युता घन:स्यात् प्रकल्प्य तत्खण्डयुगं ततोऽन्त्यम्। एवं मुहुर्वर्गधनप्रसिद्धावाद्यङ्कतो वा विधिरेष कार्य:।। घनमूलप०-घनमूलम् (न०) तदानयनप्रकारं प्राह भास्करःआद्यं धनस्थानमथाघने द्वे पुनस्तथान्त्याद् घनतो विशोध्य। घनं पृथक्स्थं पदमस्य कृत्या विघ्नयां तदाऽऽद्यं विभजेत्फलं तु।। पक्त्यां न्यसेत्तत्कृतिमन्त्यनिघ्नीम् विघ्नीं त्यजेत्तत्प्रथमात्फलस्य। घनं तदाद्याद् घनमूलमेवं पङ्क्तिर्भवेदेवमत: पुनश्च।। त्रैराशिकपर्यायाः-अनुपात: (पुं०), अनुपातकम् (न०), त्रैराशिकम् (न०)। त्रैराशिकगणितविधिमाह भास्कर:'प्रमाणमिच्छा च समानजाती आद्यन्तयोः स्त: फलमन्यजातिः। मध्ये तदिच्छाहतमाघहत्स्यात् इच्छाफलं व्यस्तविधिर्विलोमे।। (इति ली.व.।) 'प्रमाणम् फलम्, इच्छा चेत्येतत् त्रैराशिकम्। पराशरहोरायामपिप्रमाणमिच्छा तुल्यं च स्थाप्यमाद्यन्तयोर्द्वयोः। मध्ये फलेऽन्यजाती च सगुणेदिच्छया द्विजः।। प्रमाणा संस्फुटफलं तदाख्यमनुपातकम्।' इति अनुपातं पुंस्याह वराहः'नीचेऽतोऽर्द्ध ह्रसति ततश्चन्तरस्थेऽनुपात:' इति बृ० जा०। (१) त्रैराशिकम्, (२) व्यस्तत्रैराशिकम्, चैतौ त्रैराशिकस्य द्वौ भेदौ स्याताम्। तल्लक्षणादिकं आह भास्कर:'इच्छा वृद्धौ फले यसौ ह्रासे वृद्धिः फलस्य तु। व्यस्तं त्रैराशिकं तत्र ज्ञेयं गणितकोविदैः।।। जीवानां वयसो मौल्ये तौल्ये वर्णस्य हेमनि। भागहारे च राशीनां व्यस्तं त्रैराशिकं भवेत्।। (इति ली. व.।) For Private and Personal Use Only
SR No.020421
Book TitleJyotirvignan Shabda Kosh
Original Sutra AuthorN/A
AuthorSurkant Jha
PublisherChaukhambha Krishnadas Academy
Publication Year2009
Total Pages628
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy