SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४४.) एवं स्थिते जीवोपदेशं साबैकगाथया माह ता तुमं जीव ॥ ८॥ मा मा कुणसु अवन्नं सयावि तेसिं कसायनडिओवि । जेण भवपंजराओ मुच्चसि निस्संसयं झत्ति ॥ ८१॥ व्याख्या-तस्मात्त्वं जीव ! मा मा कुरु अवज्ञा सदापि तेषां दर्शनप्रभावकाचार्याणां कषायनटितोपि, येन भवपञ्जरात् मुच्यसे निस्संशयं अगितीति गाथासंस्कारार्थः ॥ . इति दर्शनप्रभावकाचार्यविचारवर्णनम्त्रयोदशोऽधिकारः अधुना चतुर्दशः प्रारभ्यते-- तित्थयरवंदणिज्जं संघपि खिवेइ कोइ अइबालो। नत्थि संघो एसो भणिओ आसायगो कप्पे ॥ ८२ ॥ व्याख्या-- तीर्थकरवन्दनीयं सर्वज्ञवन्यं “नमो तित्थस्स" इति भणनात् संघमपि साधुसाध्वीश्रावकश्राविकाश्च ज्ञानादिगुणरूपं न केवलमाचार्यादीत्यपेरर्थः, क्षिपति तिरस्कुरुते कोपि कश्चिद् , एकारश्चात्र "स्वरोऽन्योन्यस्य" इति प्राकृतभवः, अतिवालो महामूर्ख :, कथं क्षिपतीति चेद , अत आह-नास्ति न विद्यते संघ उक्तरूपः, एष सयक्षपको भणित उक्त आशातकोऽवज्ञाकारकः कल्पे छेदग्रन्थे इति गाथार्थः ॥ कल्पभणितमेवाह-- अक्कोसत जणाई संघमहिविखवइ संघपडिणीओ। अन्नेवि आत्थि संघा सियालगंतिकमाईणं ॥ ८३ ॥ व्याख्या-आक्रोशतजनादिभिरसंघ-साध्वादिवर्ग, अधिक्षिपति निराकरोति सङ्घप्रत्यनीकः प्रवचनप्रतिकूलः, तत्राक्रोशो दुष्टवाग्भणनं, तर्जनं तु किमनेन सिद्धयतिनेत्येवमादि भणति । आदिग्रहणाद्यौचित्य विनयाद्यकरणग्रहः, विभक्तिलोपाचेत्थं निर्देशः। एवं च वदन सधं क्षिपतीत्याह-अन्येऽपि-परे, न केवलमयं साध्वादिवर्ग इत्यपेरर्थः । सन्ति विद्यन्ते सङ्घाः समुदायरूपाः, For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy