SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३२) व्याख्या-पूर्वाचरणाभङ्गो बहोः कालादियं प्रवृत्तिः तस्या विनाशः, जिनानां सर्वज्ञानामाशातना पूर्वकथितप्रकारेण, विप्रतिपत्तिर्विरोधः-एको भणति मदीया श्रेष्ठाऽन्यश्च मदीयेत्येवं लक्षणा, श्रद्धाभङ्गो भक्तिनाशो मुग्धानां मन्दमतीनाम्। ते ह्येवमध्यवस्यन्ति-हा ! किमस्माभिर्मन्दभाग्यविधिमजानद्भिरेवं प्रतिष्ठा कारिता इति भवन्ति जायन्ते एवमादयः उक्तप्रकारादयः, आदिग्रहणात्तदबहुमानपूजाधभावादयो वाच्याः। वकारोत्र प्राकृताल्लुप्तो द्रष्टव्य इति गाथार्थः ॥ सूत्रेणैव ससम्बन्धां गाथामाहकिंचित्थ अस्थि जुत्तीवि पयडहरिभद्दसूरिवयणाओ तं च इमं तिविहा खलु होइ पइट्ठा जिणिंदाणं ॥ ४५ ॥ व्याख्या--अस्ति विद्यतेऽत्र चतुर्विंशतिपट्टकादिकरणे युक्तिरपि घटमाना वाक्यमपि न केवलमाचरणेत्यपिशब्दार्थः, प्रकटहरिभद्रसूरिवचनात प्रसिद्धहरिभद्राभिधानाचार्यभणनात् , तदेवार्थत आह-तच्च तत्पुनर्भणनमिदं वक्ष्यमाणं-त्रिविधा त्रिप्रकारा खलुवाक्यालङ्कारे, भवति प्रतिष्ठा जिनगुणाध्यारोपलक्षणा जिनेन्द्राणां मुनीशानामिति गाथार्थः ॥ तदेव त्रैविध्यमाह पढमा वत्तिपइट्टा खेत्तपइहा पुणो भवे वाया। तइया महापइट्टा तासि वक्खाणमेवं तु ॥ ४६॥ व्याख्या-प्रथमाऽऽद्या व्यक्तिप्रतिष्ठा, क्षेत्रप्रतिष्ठा पुनर्भवेद् द्वितीया, तृतीया महाप्रतिष्ठा, तासां प्रतिष्ठानां विवरणमेवं वक्ष्यमाणप्रकारमेव । तुरेवकारार्थः । स च दर्शित इति गाथार्थः ॥ तदेव गाथाद्वयेनाह वत्तिविसेसो एगस्स जा उ पडिमा भवे जिणंदस्स। वेत्ते भरहे उसमाइयाण सव्वाण बीयाउ ॥ ४७ ।। सव्वेसुवि खेत्तेसु जित्तियमिता भवंति तित्थयरा। सत्तरसयसंखाए महापइट्ठा इमा भणिया ॥४८॥ व्याख्या-सुगमे । For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy