SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४०४ क्षपणकमतं दिगंबरमतम् रहवीरपुरे निर्गतं, ९८० तत्पश्चात्प्रवचनप्रभाकः पुस्तकानांलेखयिता श्रीलोहित्याचार्यशिष्येण वल्लभीवाचना कृता, अर्थात् वल्लभीनगर्योपुस्तकवाचनासंजाता, ९९३ श्रीकालिकाचार्यैश्चतुर्था श्रीपर्युषणापर्वकृतम् , तत्पश्चात् अपश्चिम पूर्वश्रुतवित्सत्यमित्रसूरयो जाताः विक्रमात् ५८५ श्रीहरिभद्रसूरिसंजाता, जैनप्रकरण १४४४ कर्ता चित्रकूटनगरे बौद्धाणां आकर्षणं, तथा हंस परमहंसौ संग्रामे हते सति विद्याप्रभावात् तेषांपुस्तकं श्रीगुरूणा मंतिके समागतम् , तस्मिन् पु० बौद्धशासनसत्कं साम्नायं बृहच्छन्ति वसुधारा घंटाकर्णादि समागतम् , इतिगीतार्थाः ब्रूवन्ति, छठासइकामें पंचशतप्रकरणकर्ता श्रीउमाखातिः संजातः तत् पश्चात् भाष्यकारोजातः तच्छिष्यो शीलांकाचार्योजातः १३०० श्रीवप्पभट्टसरि संजातः, तत क्रियोद्धारकृत् श्रीदेवसरिः जातः ततः चतुरशीतिगछस्थापकाः श्रीउद्योतनसूरयोजाताः, ततः युगप्रधानपदविभूषितखरतगछः श्रीजिनेश्वरसूरिः जातः, १०८० श्रीअणहिल्लपुरपत्तने श्रीदुर्लभराजसमक्षश्रीजिनेश्वरसूरिभिः संप्राप्तं खरतरविरुदं, ततः खरतरगछे नवांगवृत्तिकृत् श्रीअभयदेवमरिः जातः, ११५९ पूर्णिमिकागछोजातः, १२१४ आंचलिकानांगच्छनिर्गतः, १२३३ आगमिकोगणः संजातः, १२३६ सार्धपूर्णिमिकागणोजातः, संवत् १२८५ आघाटपुरेतपगछो जातः गच्छमतशब्दयोर्विशेषार्थस्तुएवंआख्यायते येषां समकाले श्रीउद्योतनसरिभिःविहतावासक्षेपानामरिणांयासंततिः सागछशब्देनोपलक्ष्यते गछोत्पत्तेः पश्चात् प्राचीनं स्वगुरुजनाम्नायं परिहत्य स्वकल्पनानुसारेण ये निर्गताःते मतशब्दे For Private And Personal Use Only
SR No.020407
Book TitleJinduttasuri Charitram Uttararddha
Original Sutra AuthorN/A
AuthorJinduttsuri Gyanbhandar
PublisherJinduttsuri Gyanbhandar
Publication Year1928
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy