SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयशिष्याः श्रुतवारिवाईयः परीषहाक्षोभ्यमन:समाधयः, जयन्ति पूज्या विजयेन्दुसूरयः परोपकारादिगुणौघसूरयः ॥५॥ प्रौढं मन्मथपार्थिवं त्रिजगतीजैत्रं विजित्येयुषां, येषां जैनपुरे पुरेण महसा प्रक्रांतकांतोत्सवे, "स्थैर्य मेरुरगाधतां च जलधिः सर्वसहत्वं मही, सोमः सौम्यमहर्पतिः किल महत्तेजोकृत प्राभृतं ॥६॥ वापं वापं प्रवचनवचोबीजराजीविनेय क्षेत्रे क्षेत्रे सुपरिमिलिते शब्दशास्त्रादिसीरैः॥ यैः क्षैत्रज्ञैः शुचिगुरुजनानायवाक्सारणीभिा, सिक्त्वा तेने सुजनहृदयानंदिसंज्ञानसत्यं ॥ ७ ॥ यैरप्रमत्तैः शुभमंत्रजापैत्तालमध्ये प्रकलिस्ववश्यं, अतुल्यकल्याणमयोत्तमार्थसत्पूरुषः सत्वधनैरसाधि ॥८॥ किंबहुना! ज्योत्ला मंजुलया यया धवलितं विश्वंतरामंडलं, या नि:शेषविशेषविज्ञजनताचेतश्चमत्कारिणी "तस्यां श्रीविजयेन्दुसूरिसुगुरुनिष्कृत्रिमायां गुणः, श्रोणः स्याद्यदि वासवः स्तवकृतौ विज्ञः स चावां पतिः९ तत्पाणिपंकजरजापरिपूतशीर्षाः । शिष्यास्त्रयो दधति संप्रति गच्छभारं ॥ . . श्रीवज्रसेन इति सद्गुरुरादिमोऽभूत् श्रीपद्मचंद्रसुगुरुस्तु ततो द्वितीयः ॥१०॥ For Private And Personal Use Only
SR No.020406
Book TitleJinduttasuri Charitram Purvarddha
Original Sutra AuthorN/A
AuthorChhaganmalji Seth
PublisherChhaganmalji Seth
Publication Year1925
Total Pages431
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy