SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याद्वादग्रन्थमाला । अजेयधामोद्यामितवित् तां जुष्टे इति अजेयधामोद्यमितविज्जुट तस्मै अजेयधामोद्यमितविज्जुषे । श्रीमते इत्यादि पूर्व एवार्थः । अथवा श्रिया उपलक्षिता मतिर्यस्यासौ श्रीमतिः तस्य सम्बोधनं हे श्रीमते । वर्धमानः वृद्धिं गच्छन् अयः मार्गो यस्यासौ वर्धमानाय: तस्य सम्बोधन हे वर्धमानाय । मा लक्ष्मीः तया ऊनः मोनः न मोनः नमोन: तस्य सम्बोधनं हे नमोन । मिता परिमिता वित् ज्ञान मितवित् तां विष्णाति निराकरोति इति मितविद्विट तस्मै मितविद्विषे । एवं सम्बन्धः कर्तव्यः हे वर्धमान श्रीमते वर्धमानाय नमोन मितविद्विषे ते नम: । पुनरपि किं विशिष्टाय वामदेव क्षमाजेय धामोद्यमितविज्जुषे ।। १०३ ॥ हे वर्द्धमान स्वामिन् ! आप इंद्रादिक प्रधान पुरुषोंके भी देव हैं । आपकी उत्तमक्षमा सर्वत्र अजेय है । आपका केवलज्ञान अतिशय उत्कृष्ट और तेजस्वी है तथा अनन्त चतुष्टयादि अंतरंग लक्ष्मी और समवसरणादि बहिरंग लक्ष्मीकर सुशोभित है । आपका निरूपण किया हुआ यह मोक्षमार्ग सदा बढ़ता ही जाता है । आप सदा शोभायमान हो । परिमित ज्ञानको निराकरण करनेवाले हो अर्थात् मतिश्नुतादिक परिमितज्ञानको नाश कर केवलज्ञानरूप अपरिमितज्ञानको देनेवाले हो । हे देव ! ऐसे आपकेलिये मैं नमस्कार करता हूं ।। १०३ ।। मुरजः । समस्तवस्तुमानाय तमोघ्नमितवित्विषे । श्रीमतेवर्धमानाय नमोन मितविद्विषे ॥१०४॥ समस्तेति-समस्ते विश्वस्मिन् वस्तुनि पदार्थे मानं ज्ञानं यस्यातो समस्तवस्तुमानः तस्मै समस्तवस्तुमानाय । तमोघ्ने अशानविनाशकाय । For Private And Personal Use Only
SR No.020405
Book TitleJin Shatakam Satikam
Original Sutra AuthorN/A
AuthorLalaram Jain
PublisherSyadwad Ratnakar Karyalay
Publication Year1912
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy