SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतक। धीमत्सुवन्द्यमान्य: तस्मै धीमत्सुवन्धमान्याय । अथवा धीमत्सु बुद्धिमत्सु मध्ये सुवन्द्यमान्याय । विदः बोधस्य तृट् तृष्णा वित्तृट , कामं अत्यर्थे. उद्वामिता उद्गारिता निराकृता विस्तृट् ज्ञानतृष्णा येनासौ कामोद्वामितवित्तृट् तस्मै कामोद्वामितवित्तृषे । श्रीमते लक्ष्मीमते । वर्धमा नाय महावीराय चतुर्विंशतितीर्थकराय नमः । अयं शब्दो झिसंज्ञकः पूजा वचनः । नमिताः विद्विषो यस्यासौ नमितविद्विट् तस्मै नमितविद्वषे अधःकृतवैरिणे । समुदायार्थः-नमोस्तु ते वर्धमानाय किं विधिटाय धीमत्सुवन्द्यमान्याय कामोद्वामितवित्तृषे श्रीमते नमितविद्विषे ॥१०॥ हे वर्द्धमान स्वामिन् ! आप अतिशय बुद्धिमान हैं । सुवन्द्य हैं । महापूज्य हैं । श्रीमान् है । हे भगवन् आपके शत्रु भी आपको नमस्कार करते हैं । आपकी ज्ञान तृष्णा भी बिलकुल' नष्ट होगई है अर्थात् जब आपके लोकालोकको प्रकाश करनेवाला केवलज्ञान प्रगट होगया है तब भला ज्ञानतृष्णा कहां रह सकती है । हे देव ! ऐसे आपकेलिये मैं नमस्कार करता हूं ॥१०२।। मुरजः। वामदेव माजेय धामोद्यमितविज्जुषे । श्रीमते वर्धमानाय नमोन मितविद्विषे॥१०॥ वामदेवेति-नमो वर्धमानायेति सम्बन्धः । वामानां प्रधानानां देवः तस्य सम्बोधनं हे वामदेव । क्षमा अजेया यस्यासौ क्षमाजेयः तस्य सम्बोधन हे क्षमाजेय । धाम्ना तेजसा उद्यमिता कृतोत्कृष्टा वित् विज्ञान धामोद्यामितवित् तां जुष्टे सेवते इति धामोद्यमितविज्जुट तस्मै धामोद्यमितविजुषे । अथवा अजयं धाम तेजो यस्याः सा अजेयधामा, उद्यमिता उद्गता वित् ज्ञान उद्यमितवित्, अजेयधामा चासौ उद्यमितविच्च For Private And Personal Use Only
SR No.020405
Book TitleJin Shatakam Satikam
Original Sutra AuthorN/A
AuthorLalaram Jain
PublisherSyadwad Ratnakar Karyalay
Publication Year1912
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy