SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उद Acharya Shri Kailassagarsuri Gyanmandir " कुलपुत्तो तगराए, अमुह भवक्खयनिमित्तमेवेह | पवामि अहं भंते !, इह गिज्झो भयण सेसेसु || १ ||" - ति प्रव्रज्या दुरनुचरा कापुरुषाणां, आरम्भनिवृत्तानां पुनरिह पर - भवे च परमकल्याणलाभः, तथा तथैव जिनानामाज्ञा सम्यगाराधिता मोक्षफला तथैव विराधिता संसार - फल - दुःखदायिनी, तथा ( यथा ) कुष्ठादिव्याधिमान् क्रियांचिकित्सां प्रतिपवाऽपथ्यमासेवमानोऽप्रपन्नादधिकं शीघ्रं च विनाशमाप्नोति एवमेव भावक्रियां संयमरूपां कर्मव्याधि-क्षयनिमित्तं प्रपद्य पश्चादसंयमापथ्यसेवी अधिकं कर्म समुपार्जयतीति, एवं तस्य साध्वाचारः कथनीय इति । " एवं कथितेऽपि साध्वाचारे निपुणमता परीक्षणीयः यतः"असत्याः सत्यसङ्काशाः, सत्याचासत्यसन्निभाः । दृश्यन्ते विविधा भावा- स्तस्मायुक्तं परीक्षणम् ||१|| अतथ्यान्याप तथ्यानि, दर्शयन्त्यति कौशल |ः । चित्रे निम्नोन्नतानीव, चित्रकर्मविदो जनाः || २ || " " परीक्षा च सम्यकत्वज्ञानचारित्रपरिणति विषया तैस्तैरुपायैविधेया | परीक्षाकाल प्रायतः षण्मासाः तथाविधपात्रापेक्षया तु अल्पो बहुच स्यात्, यतः - " 3 "eoraniपि संतं पुणो परिक्खेज्ज पवयणविहीए । छम्मासं जा सज्ज व पत्तं अद्वाए अप्पबहुं || १ || ” इति, " तथा सामायिकसूत्रं अकृतोपधानस्यापि कण्ठतो न तु प्रथममेव पट्टिकालिखितेन वितरणीयम्, अन्यदपि सूत्रमीर्यापथिक्यादि पात्रं ज्ञात्वा अध्यापयितव्यं, तथा चैत्यनुतिर्देववन्दनं, आदिशब्दाद्वासक्षेपरजाहरण - समर्पण कायोत्सर्ग करणादिसकलानुष्ठानग्रहः तच्चानुष्ठानं सामाचारीतो ज्ञेयं, अत्र च पूर्व समुपस्थितस्य शिष्यस्यानुग्रहबुद्ध्या गुरुणाऽभ्युपगमः कार्यः, ततः शुभशकुनादीनां निश्वयन कार्य, निमित्तशुद्धेः For Private and Personal Use Only
SR No.020396
Book TitleJain Prajamat Dipika
Original Sutra AuthorN/A
AuthorAll India Young Mans Jain Society Sammelan
PublisherAll India Young Mans Jain Society Sammelan
Publication Year1988
Total Pages434
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy