SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. स. ॥२४॥ तथापापंदृष्टिपापयोगरहितशुभदृष्टिशुभयोगसहितेगुरौचकक्ष्याद्धिरित्यर्थः तथाचानायुषोल्पायुर्वृद्धिः अल्पायुषो कोनी मध्यायुर्वद्धिः मध्यायुषोदीर्घायुर्वद्धिः दीर्घायुषःषण्णवत्यूर्द्धमायुर्भवतीत्यर्थः आयुषिप्रमाणसिद्धेपूर्णेमरणमतांतरापि मरणंभवतीत्याकांक्षायामाह १४ हारंबाह्यंचेति समाहारइंदः दशाश्रयोहारंततस्तावतिथंबायमित्यग्रेवक्ष्यति त स्मिन्पाकभोगापरपर्यायेदारबालेमलिने स्वयंपापेपापयुक्तपापदृष्टेचसतिहारबाह्ययोर्नवांशेनवांशदशायांनिधनंभव ति अवनवांशपदेनप्रतिराशिनवांशमितानवाब्दाग्राह्याः विषमेतदादिर्नवांशइत्यादिनावक्ष्यमाणानवांशदशेति पितृलाभगेगुरौकेवलशुभदृग्योगिनिचकक्ष्याद्धिः १४ मलिनेद्वारबा नवांशेनिधनं द्वारद्वारेशयोश्चमालिन्ये १५ शुभदृग्योगान्न १६ रोगेशेतुंगेनवांशवृद्धिः १७ जन्मकालेआयदशाश्रयराशेर्यावत्संरव्याकौद्धरराशिस्तस्मात्तावत्संरव्याकोराशिर्वाह्यमुच्यते हारबाहयोईयोरपिम लिनत्वएवनिधनंनत्वन्यतरस्य एवंहारराशेदारेशस्यचमालिन्येसतिहारतदीशाश्रयराशिनवांशदशायांनिधनंभवती त्यर्थः १५ निधनयोगापवादमाह हारबामहारेशानांशुभदृष्टिशुभयोगसत्वेहारबाह्यदारेशाश्रयनवांशदशायांनि । ॥२४॥ धनंनेत्यर्थः १६ अथशुभदृग्योगाभावपिनवांशकालनिधनापवादमाह जन्मलग्नादष्टमेशेउच्चंगतेसत्युक्तनिधनयोगे For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy