SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir खंडस्यत्रैराशिकेनयदायातिलग्नेशस्याष्टमेश ३०० स्यच २४ तयोरागतयोर्वर्षादिपिंडयोोगंविधायतद्योगाईस्प। भवति तच्चयदिदीर्घायुः संबंधितर्हिचतुःषष्टिमध्ययोज्यम् यदिमध्यायुःसंबंधितदादात्रिंशन्मध्येयोज्यम् यद्यल्पायुः संबंधितदाप्रथमखंडाभावात्स्वयमेवजन्मप्रभृतिवर्तमानमायुर्भवति एवंमंदचंद्रयोःपितृकालयोरपिसमागतायुष्यंतिम खंडस्पष्टीकरणविज्ञेयम् अन्येतु होरालग्नादिमांशतुपर्णमंतेनकिंचन स्पष्टीकरणमेतत्स्याद्दीर्घमध्याल्पकायुषि अनु पातस्तपूर्ववत् अनेनहोरालग्नस्यापिसावयवत्वंप्रदर्शितं अथदीर्घमध्याल्पायुर्योगेषुकंचनविशेषदर्शयति ९ ययत्रश शनौयोगहेतौकक्ष्या हासः १० विपरीतमित्यन्ये ११ सूत्राभ्यांनस्वर्क्षतुंगगेसौरे १२ केवलपापडग्योगिनिच १३ निर्योगकर्तास्यात्तदाकक्ष्या हासोभवति दीर्धेचेन्मध्यंमध्यंचेदल्पंअल्पंचेन्नकिंचनेति मतांतरमाह १.शनौयोगक तरिविपरीतन्हासोनभवति किंतु यथास्थितएवेत्यन्येआचार्यावदंति ११ परपक्षनिर्दिश्यस्वपक्षमाह स्वराशिस्वो चगेशनौतथाशुभदृग्योगरहितकेवलपापदृष्टियोगविशिष्टेशनौचनकक्ष्या-हासः अन्यथातुन्हासोभवस्येव १२ अत्रान्याचार्यमतमेवानुभवसिद्धमिति सर्वमतसिद्धांतकक्ष्याद्धिंयोगांतरेणोपदिशति १३ लग्नसप्तमयोर्गुरौसति For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy