SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थिरेऽष्टमेशश्वरेऽष्टमेशेस्थिरेलग्नेशइतिरीत्यायदिभवतः यदिवादिस्वभावयोविपिलग्नेशाष्टमेशौयत्रकापिभवताह मध्यायर्भवतीत्यर्थः ३ अथाल्पायुर्योगमाह यदिमध्ययोःस्थिरयोर्यत्रक्वापिलग्नेशाष्टमेशौस्तः यदिवाआयंतयोश्चर दिस्वभावयोलग्नेशाष्टमेशौस्तस्तर्हिहीनमल्पायुर्भवतीत्यर्थः अथयथालग्नेशाष्टमेशयोराशिस्थितिभेदेनदीर्घमध्या ल्पायूंषिप्रोक्तानितथैवलग्नचंद्राभ्यामप्युच्यते ४ मंदचंद्राभ्यांलग्नेंदुभ्यामेवंपूर्वोक्तप्रकारेणदीर्घमध्याल्पायूंषिविचा र्याणीत्यर्थ:५जन्मलग्नहोरालग्नाभ्यांचपूर्वोक्तप्रकारेणदीर्वमध्याल्पायूंषिसमानेयानि तथाच त्रिविधइनदीर्घमध्या प्रथमद्वितीययोरंत्ययो मध्यं ३ मध्ययोराद्यतयोर्वाहीनं ४ एवंमंदचंद्राभ्यां ५ पितृकालतश्च ६ संवादात्प्रामाण्यं ७ ल्पायूंषित्रेधासमानेयानीतिपर्यवसितोर्थः होरालग्नानयनंतुपूर्वमेवोक्तम् एतदुक्तंवद्धैःलग्नेशरंध्र पत्योश्चलग्नेहोर्लग्नहोरयोः सूत्राण्येवंप्रयुंजीयात्संवादादायुषांत्रये चरेचरस्थिरइंदाःस्थिरेइंदचर स्थिराः इंस्थिरोभयचरादीर्घमध्याल्पकायुषः प्रथमयोरियादिसूत्रत्रयसंग्राहकश्चरइति प्रस्तार श्लोकः प्रस्तारश्चक्रेद्रष्टव्यः ६ अथत्रिविधेष्वायुयनिर्णयोपापेषुत्रयाणामेकाकारायुःप्रदत्वेनिर्विवादमेवइयोरेकका दीर्ष | अल्प दीर्घ | मध्य | दीर्घ | मध्य | अल्प For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy