SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जै. स.रकात्पापादित्यर्थः अथवाऽत्राष्टमेपापग्रहसतिनायंयोगः ४५शनिराहूयदियोगघटकौशनिराहुदृष्टियोगषड्गैः परजा टी. नी. तत्वप्रसिद्धिर्भवति ४६ अन्येभ्यःपापग्रहेभ्योयोगेसतिपरजातत्वगोपनंभवति ४७पापग्रहेषुयोगघटकेषुसत्सुकारका ॥२२॥ शेशुभषड्वर्गसंबंधेसतितुपरजातत्वापवादएवभवेन्नतुपरजातत्वमित्यर्थः ४८ कारकांशेहिग्रहयोगेसतिकुलमुख्योभवति ४९ इतिश्रीनीलकंठज्योतिर्विदिरचितायांजैमिनिसूत्रव्याख्यायांसुबोधिन्यांप्रथमाध्यायस्यचतुर्थःपादःसमाप्तः॥४॥ अथायुर्दायोपायंदर्शयति लग्नेशाष्टमेशाभ्यामायुर्विचार्यमित्यर्थः लग्नेशाष्टमेशस्थितिवशतोदीर्घायुर्योगमाह १ शनिराहुभ्यांप्रसिद्धिः ४६ गोपनमन्येश्यः ४७ शुभवर्गेपवादमात्रं ४८ द्विग्रहे कुलमुख्यः ४९॥ ७॥ आयुःपितृदिनेशाभ्यां १ प्रथमयोरुत्तरयोर्वादीर्घ २ प्रथमयोश्चरयोरुत्तरयोः स्थिरदिस्वभावयोर्वायदिलग्नेशाष्टमेशौभवतस्तहिदीर्घमायुर्भवति अयमर्थः यत्रकापिचर राश्योलग्नेशाष्टमेशयोः स्थित्यादीर्घायुर्योग: स्थिरदिस्वभावयोः लग्नेशाष्टमेशयोः स्थित्यावास्थिरेलग्नेशेसतिरे ऽष्टमेशः इंहेलग्नेशेसतिस्थिरष्टमेशइति पर्यायेणभवतस्तदापिदीर्घायुयोगस्यादिति अत्रैकस्मिन्नवचरादौतदुभयस त्वेएकस्यैवतदुभयस्वामित्वेवानयोगहानिः २ अथमध्यायुर्योगंदर्शयति प्रथमहितीययोश्वरस्थिरयोश्चरेलग्नेशः For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy