SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जै. सू. 119811 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वति एवंलग्नपदात्पुत्रादिभावपदेकेंद्रेत्रिकोणोपचयगेसतितयोस्तयोमैत्रीज्ञेया अत्रोपचयपदंषष्ठातिरिक्तपदंरिपुरोग टी. नी. चिंतासुवैरमितिवक्तव्यत्वात् २० लग्नपदातत्तद्भावपदेषष्ठाष्टमव्ययगेसतितयोस्तयोर्वैरं भवतिलाभपदइत्यादिसूत्र चतुष्टयंवृद्धैः संगृहीतंलग्नारूढंदार पदंमिथः केंद्रगतंयदि त्रिलाभेवात्रिकोणेवातथाराजान्यथाधमः आरुढौपुत्रपित्रो स्तुत्रिलाभकेंद्रगौयदि द्वयोमैत्रीत्रिकोणेतुसाम्यंद्वेषोन्यथाभवेत् एवं दारादिभावानामपिपत्यादिमित्रता जातकइयमा लोक्यचिंतनीयंविचक्षणैरिति २१ पत्नीलाभयोर्लग्नपदतत्सप्तमयोर्निराभासार्गलय निष्प्रतिबंधार्गलयादिष्याभा रिपुरोगचिंतासुवैरं २१ पत्नीलाभयोर्दिष्ट्यानिराभासार्गलया २२ शुभार्गलेधनसमृद्धिः २३ ग्यंभवति दिष्टयेत्याकारांतः शब्दः दिष्ट्यासमुपजोषं चेत्यानंदेइत्यमरः अथवादिष्टमेवदिष्टयंदिष्टं भागधेयंयेषां ते दि ष्ट्याः भाग्यवंतइत्यर्थः अत्रप्राचीनैरुक्तम् यस्यपापः शुभोवापि ग्रहस्तिष्ठेच्छुभार्गले तेनद्रष्ट्रेक्षितंलग्नंप्राबल्यायोपक ल्पते यदिपश्येद्ग्रहस्तन्नविपरीतार्गलस्थितइति पत्नीलाभयोरितिभाग्ययोगे सिद्धे पदरूपलग्नगतदृष्ट्यातस्यैवभा ग्यप्राबल्यरूपोगुणोऽनेन विज्ञापितइतिविशेषः २२ पदसप्तमयोः शुभैरेवययर्गलंतर्हिधनंबहुवर्द्धते एतेन पापार्गलेनध नभवंति शुभग्रहार्गलेततोपिविशेषइत्यर्थः पूर्वसूत्रेशुभपापसाधारण्येन विपरीतार्गलंविनिर्मुक्तार्गलस्यधनादिसत्व For Private and Personal Use Only 119&11
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy