SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्रपदाद्दितीयेकेतुयोगेनशीघ्रमेववार्द्धक्यचिन्हानिभवति यत्तु स्वाम्यादिभिर्लाभपदानुवृत्या तत्र सप्तमेइत्युक्तम् तन्न एवं चेत्तर्हि केतुनाझटिति ज्यानिलिंगानीति सूत्रप्रणीतंस्यात्तत्रेतिकिमर्थमिति अन्यच्च चंद्रगुरुशुक्रेषु श्रीमंतइतिव क्तव्यत्वात्सप्तमस्यधनविचाराश्रयत्वाभावादिति तदुक्तंवृद्धैः आरूढात्षष्टमेपापेचोरः स्याच्छुभवर्जिते षष्ठभेद्दितीये आरूढाद्दापिसौम्येतुसर्वदिश्यधियोभवेत् सर्वज्ञस्तत्रजीवेस्यात्कविर्वादीच भार्गवे वापिद्दितीयेइत्यर्थः १४ पदात् तत्रकेतुनाझटितिज्यानिलिंगानि १४ चंद्रगुरुशुक्रेषु श्रीमंतः १५ उच्चेनवा १६ स्वां शवदन्यत्प्रायेण १७ लाभपदे केंद्रेत्रिकोणेवाश्रीमंतः १८ अन्यथादुःस्थे १९ केंद्रेत्रि कोणोपचयेषुद्वयोर्मैत्री २० द्वितीये व्यस्ततयासमस्ततयावाचंद्रादि पुसत्सु श्रीमंतोभवंति १५ द्वितीय स्थितेनशुभपापान्यतरग्रहेणोश्च स्थितेनवा श्रीमंतइत्यर्थः १६ अन्यदत्रानुक्तफ लंकारकांशवद्बोध्यं प्रायेणैत्युक्त्यान सर्वत्र कारकांश वत्फलं औपदेशिक शास्त्रविरुद्धस्यातिदेशिकशास्त्रस्याप्रवृत्तेरिति १७ लग्नारूढा केंद्रे त्रिकोणेवालाभपदेलग्नात्सप्तमारूढेसतिलक्ष्मीवंतो भवति १८ लग्नारूढात्सप्तमारूढेदुः स्थेष ष्ठाष्टमव्ययस्थेसत्यन्यथा स्युः श्रीमंतोनेत्यर्थः १९ लग्नपदात्सप्तमपदे केंद्रेत्रिकोणोपचयगेसतिद्वयोर्भार्याभचर्मैत्रीभ For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy