SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विद्गुप्ताः तदुक्तंवद्धः राशेरभवेद्धोराताश्चतुर्विशतिःस्मृताः मेषादितासांहोराणांपरिवृत्तिद्दयंभवेत् राशिविभागाद्रेष्का हणास्तेचषत्रिंशदीरिताः परिवृत्तित्रयंतेषांमेषादेःक्रमशोभवेत् सप्तांशयास्त्वोजगृहेगणनीयानिजेशत:युग्मराशौतुविज्ञ ॥८॥ या:सप्तमाधिनायकात् नवांशेशाचरेतस्मात्स्थिरतन्नवमादितः उभयेतत्पंचमादेरितिचिंत्यविचक्षणैः हादशांशस्यग णनांतत्तत्क्षेत्रादिनिर्दिशेदिति वस्तुतस्तुराशिप्राधान्यादिलक्षणाएवेतिध्येयम् ३५ इतिश्रीनीलकंठज्योतिविहिरचि तायांजैमिनिसूत्रव्याख्यायांसुबोधिन्यांप्रथमाध्यायस्यप्रथमःपादः॥१॥ अथात्मकारकाश्रयनवांशमालंब्यफलानिवक्तु अथस्वांशोग्रहाणां १ पंचमूषिकमार्जाराः २ तत्रचतुष्पादः ३ मृत्यौकंडःस्थौल्यंच ४ मुपक्रमते अत्रकारकांशमधिकरोति अथानंतरंग्रहाणांरव्यादीनांमध्येस्वांशः आत्मकारकाश्रितोयोशोनवांशस्त स्मात्फलंविचार्यमित्यर्थः १ कारकाश्रितमेषादिनवांशफलान्याह मेषःकारकांशश्चेन्मूषिकमार्जारादुःखदाःभवंती ति २ वृष:कारकांशश्चेच्चतुष्पादःसुखदाभवंति मूषिकादयोदुःखदाश्चतुष्पादः सुखदाइत्यत्रैकरूपतयार्थोऽपेक्षितःक तस्तुभिन्नरूपेणात्रबीजंकिमुच्यते वृद्धवाक्यमेवबीजंवृद्धवाक्यंतुवृषतौल्यंशकगतेतस्मिन्वाणिज्यवान्भवेत् मेषसिंहां शकगतेब्यान्मूषकदंशनम्३कारकेकार्मुकांशस्थेवाहनात्पतनंभवेदितिमिथुनेकारकांशेकंडूःशरीरस्थौल्यंचभवति । NAKOCKIRONICSPORMACOC0-20-00000000000DROOPolden For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy