SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir र्णाःसंख्याबोधकाक्षरगम्याइत्युक्तं ग्रहास्तुन प्रसिद्ध पदगम्याएवेत्यर्थः द्वितीयपक्षेभावाराशयश्वसवर्णाः वर्णदराशिसहि ताइत्युक्तं ग्रहास्तुवर्णदस हितानतथाचभाव राशिवर्णदाभवतिनग्रहाणामित्यर्थः ३३ अथांतर्दशाविभागंदर्शय ति भानांराशीनांप्रतिराशियेदशाब्दाश्चरस्थिरादिदशासुसि वास्तेषांद्वादशविभागेनद्वादशराशीनामावृत्तिर्भवति एवं चद्वादशराशीनांविवेक पदबोध्यचतुश्चत्वारिंशदधिकशतसंख्याभवतीति तदुक्तंप्राच्यैः कृत्वार्कधाराशिदशांराशेर्भुक्तिं | क्रमाद्ददेत् एवं दशांतर्दशादिकत्वातेन फलंवदेदिति यत्तु उपस्थिततयादशारं भाव धिः स्वस्व लग्नमेवेति पथैरुक्तं तन्नहोरा यावद्विवेक मावृत्तिर्भानां ३४ होरादयः सिद्धाः ३५ लग्नभयोर्नेया दुर्बलाइर्णदादशेतिकारिकोक्तत्वात् एवंप्रतिराशिद्वादशद्वादशाब्दाइतिविवेकसंख्यामहादशाभिप्राये | णापिसिद्ध्यतीति अयमर्थोपिसूत्र संमत एवएतदभिप्रायेणांतर्दशाविभागो वृद्धैरुक्तः एकैकभावस्यैकैकं वर्षेलग्नादिकल्प | येत् सापर्यायदशालग्नेयुग्मेतुव्युत्क्रमाद्ददेत् लग्नंयुग्मंयदा तर्हि सम्मुखंतस्य चादिभमिति पर्यायदशा अंतर्दशेति यदाल ग्नंयुग्मराशिस्तदातस्यसंमुखं आदिराशि: यथावृषभस्यमेषइति ३४ प्रकृतशास्त्रवक्ष्यमाणसूत्रे क्वचिद्धोराद्रेष्काणाद्यपे | क्षासत्वेन तदाकांक्षान्निवर्तयन्नाह होराद्रेष्काणादयः सिद्धाः शास्त्रांतरप्रसिद्धमेषादिगणनयाप्रसिद्धाः व तुदृष्ट्यर्गलादि For Private and Personal Use Only
SR No.020385
Book TitleJaiminiyam Sutram
Original Sutra AuthorN/A
AuthorNilkanth Jyotirvid
PublisherNilkanth Jyotirvid
Publication Year
Total Pages85
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy