SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aathana Kendra www.kobatim.org Acharya Shri Kalasagas Gyamandir तत्मतिलेखनानन्तरमपि सामायिकोपयोगी वाक्याहने नान्यत्किमपि वक्तव्य, एवमपि तस्य बाशुद्धिरायाता, एवञ्चातिनिर्बन्धकरणे शुद्धित्रयमपि गृहाण, किश सामायिकार्थमायातोऽपि प्रतिक्रान्तायामपि ईर्यायां कार्यान्तरव्यासक्तोऽकृतसामायिकोऽपि वस्त्रमतिलेखनादिव्यपदेशान्तरेण सामायिकमतिजानीते (गृहादौ) याति च, सामायिका) प्रतिलेखितायां पोतिकायां गच्छबपि शङ्कते, इत्यपिनोयं चित्तचमत्कृतिकारि, तदेवं सर्वपूर्वाचार्यैर्महानिशीथवाक्यं विशेषविषय समर्थितं भवद्गुरुभिर्देवेन्द्राचार्यधर्मकीय॒पाध्यायाधैरपि, न केवलं तैरेव, किन्तु ईपिथिकायाः नूतनार्थकारिणा भवताऽपि स्वकृतेर्यापथिकीपट्त्रिंशिकायां द्वितीयगाथाव्याख्याने “बृहच्चैत्यवन्दनगुरुवन्दनदेशसर्वचारित्रोपधानप्रतिक्रान्तिसामायिकपौषधादिक्रियाकलापमात्रे श्रीमहानिशीथवचनात् उपलक्षणात् श्रीहारिभद्रीयदशवकालिकवृत्तिवचनाच चित्तशुद्धिहेतुत्वेन प्रथममेवेर्याप्रतिक्रान्तिः 'मुणित्ति ज्ञाता" इति वाक्यान्महानिशीथवाक्यदशवकालिकवृत्तिवाक्ययोर्विशेषविषयत्वं स्फुटमेवोरुरीकृतं, मुखेन च योर्वाक्ययोः सर्वक्रियायां प्रत्येक प्रत्येक गोचरत्वं वदनपि बृहचैत्यवन्दनबृहद्गुरुवन्दनविषयत्वं तयोर्वदन भवान् स्वोक्तमपि न स्मरति, पूर्वापरबाधमपि नाकलयति, विद्वज्जमोपहसति, लज्जामपि त्यजति, तदेवं सर्वसुविहितगीतार्थयतिजनसम्मततया महानिशीथवाक्य विशेषकत्यविषयमेव, न प्रतिव्यक्तिसर्वकृत्यविषयमित्यायातं, तथा र्याया अर्थान्तरमपि तिरोहित द्रष्टव्यमिति ।२८। ननु सामायिकदण्डकस्य गणधरकृतत्वेन सिद्धान्तत्वादप्रतिक्रमितायामीर्यापथिक्या (तस्य) पाठोऽपि न कल्पते किं पुन धर्मसागरेण स्वेर्यापयिकीषट्त्रिंशिकायो १७ पये "मया ने प्रतिकान्तेति थिया समुच्चस्तिसामाविकोऽपि सचित स्पृशाल वाहते' इति यदुक्तं तद्विमृश्य तत्वनिवेचकचिकैः। यसो मथान समुच्चस्ति सामाविरुदण्डकमिति धिया प्रतिकान्तेर्योऽपि सचित्तजलं पिबनपि न शकते तहि सचिवस्पाने तु का कथा । इत्पपि न विष्टं तेन, मूढेन, वस्वतस्तु समुधरितसामाविको जलादिसत्चित्तस्पर्शनेऽपि शकते, अनुचरितमामायिकाः प्रविकान्तेयस्विनेके सचित्तजलं स्पृशन्तः पिबन्तय दृष्टास्तथा रहे गत्वा गृहारम्भादिकार्याणि कुर्वन्तो दृष्टिपथेऽवतरन्ति । For Private And Personal use only
SR No.020384
Book TitleIryapathiki Shatrinshika
Original Sutra AuthorN/A
AuthorJaysomgani
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy