SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इलाती चरित्र CHRESEAऊराब लंखिक! त्वं मदीयपुत्राय त्वदीयां कन्यां देहि ? तत् श्रुत्वा स लंखिकः स्पष्टमभाषिष्ट, भो श्रेष्ठिन् ! चे. स्वदीयपुत्रस्य मदीयामिमां पुत्री परिणेतुमिच्छा वर्तते, तदायस्मदीयपेटके समायातु, अस्माभिः सह भोजनादि कुर्वन् , नटकलाभ्यासं च कुर्वन् , स सुखेन निजकालं गमयतु. अहमपि च तं नटकलाकुशलतया धनमर्जयं तं विज्ञाय सुखेनैवैनां मदीयां कन्यां तस्मै दास्यामि, अथ तत् श्रुत्वा खिन्नाऽपि स श्रेष्ठी निजतनयात्मघातभीतः सन् नटोक्तं सर्वमपि स्वीचकार. अथ तं नटं विसर्य स श्रेष्ठी पुनरपि निजसुतपाद्यं गत्वा तं प्रतिबोधयामास, परं तस्यां नटतनयायामासक्तेनेलातीपुत्रेण निजाग्रहो न परित्य :, एवं जनकोपदेशमवमन्य स विषयाभिलाषया द्रतं तत्र लंखिकनटपेटके गतः. तदा तेन नटेनापि तस्मै प्राक्तं, भो इलातीपुत्र ! यदि त्वमस्मदीयां नृत्यकलां शिक्ष्यसि, तदा तुभ्यमेनां कन्यां दास्यामः. | एवं लंखिकादिष्टोऽसौकामार्थीपरमानंदेन नृत्यकलाभ्यासं कर्तु लग्नः, यतः कामाशुत्रैः स्वांत-कुंभे जर्ज रिते सति ॥ स्तोकमप्युपदेशांभः । क्षिप्तं संतिष्टते कथं ॥१॥ अपसर सखे दूरादस्मात् कटाक्ष विषाननातू । प्रकृतिविषमा द्योषित्सदिलासफणाभृतः ॥ इतरफणिना दष्टः शक्यश्चिकित्सितुमौषधै-श्च For Private and Personal Use Only
SR No.020383
Book TitleIlatiputra Charitram
Original Sutra AuthorN/A
AuthorShubhsheel Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages16
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy