SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इलाती चरित्रं NEVERAVGVEEG eVeeve GAY व्याः पुत्रप्राप्त्यर्थमाराधनं कृतं, प्रोक्तं च यद्यावयोः पुत्रो भविष्यति तदा भवत्यानामांकितं तस्य पुत्र-161 स्याभिधानं करिष्यावः अथवं धर्मध्यानपरयोस्तयोः क्रमात पुत्रो जातः, तदो तस्य महताडंबरेण जन्मोत्सवं विधाय प्रतिपन्नवचनानुसारेण ताभ्यां तस्य सुतस्य "इलातिपुत्र” इति नाम विहितं. अथैवं धात्रीभिबल्यमानोऽसौ क्रमेण वृष्टि प्राप्नुवन्नष्ट. वार्षिको जातः ततोऽसौ पितृभ्यां कलाभ्यासार्थ पाठशालायामाचार्यसन्निधौ मुक्तः, तत्रासो प्रयासंविनैव सकलकलाभ्यासपूर्वकं विषमाण्यपि शास्राणि सू. त्राथैः सहाभ्यस्तवान्, अथ स यौवनं प्राप्तोऽपि सकलविषयेभ्यः पराङ्मुखीभूय विशेषतस्तरुणीभ्यो मनागपि निजमनो न दत्तेस्म. किंतु साधुजनानां संगं कुर्वन् सदा निजमनसि वैराग्यमेव भावयामास, यथो-संतोषस्त्रिषु कर्तव्यः । स्वदारे भोजने धने ॥ त्रिषु चैव न कर्तव्यो । दाने चाध्ययने जपे ॥ १॥ पंडितेषु गुणाः सर्वे । मुखे दोषास्तु केवलं ॥ तस्मान्मूर्खसहस्त्रेषु । प्राज्ञ एको न लभ्यते ॥ धैर्य यस्थ पिता क्षमा च जननी शांतिश्चिरं गेहिनी । सत्यं सूनुरयं दया च भगिनी भ्राता मनः संयमः ॥ शय्याभूमितलंदिशोऽपि वसनं ज्ञानामृतं भोजन-मेते यस्य कुटुंबिनो वदसखे कस्माद भयं योगिनः ॥१॥ veeeeeeeeeeeeeeeevee For Private and Personal Use Only
SR No.020383
Book TitleIlatiputra Charitram
Original Sutra AuthorN/A
AuthorShubhsheel Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages16
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy