SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १५६ ) एरंडोति विषादार्वी मरिचेंद्रयवाः समम् । सदारुचूर्णमुष्णांभोनिपीतं शोफहृन्मतम् ॥ ६१ ॥ गुडविश्वाबलाव्याघ्रीश्वदंष्ट्राभिः सृतंपयः । श्वयथुज्वरविण्मूत्रविबंधादीन् शमं नयेत् ॥ ६२ ॥ यवस्वर्जिकयोः क्षारो विश्वा च मरिचं कणा । त्रिफलाक्वाथसंपीतमेतच्चूर्ण हि शोफहृत् ॥ ६३ ॥ दारुमंकु पुरं विश्वा वृषा कृष्णा कुरंटकः । रिंगणी चूर्णमेतेषां दुग्ध पीतं च शोफहृत् ॥ ६४ ॥ गडूचींद्रयवाः सर्पिः पटोली च वचा समम् । क्वाथः सर्वागजं शोफं पांडुरोगं निहन्ति वै ॥ ६५ ॥ कुटजार्ककरंजानां चंद्रलैरंडनिबजैः । पत्रैर्युक्तं जलं तप्तं तत्स्वेदो ऽनेकशोफहृत् ॥ ६६ ॥ क्षीरं शोफहरं दारुवर्षाभूनागरैः सृतम् । पयो वा चित्रकव्योषवृषादारुप्रसाधितम् ॥ ६७ ॥ अजमोदा कणा विश्वा मरिचं दारुचित्रकम् । विडंगं पिप्पलीमूलं सितपुष्पी च सैंधवम् ॥ ६८ ॥ एकैकांशमितं सर्व पंचभागा हरीतकी । वृद्धिर्दशांशका जीर्णोगुडः स्याजिनभागतः ॥ ६९ ॥ मोदकः क्रियतेमीभिर्भुक्त्वांते यो जलं पिबेत् । उष्णं तस्य विनश्यन्ति सशोफाभ्रममारुताः ॥ ७० ॥ 4 १ त्रिमा, सिधव, पीपर, ये औषधो अनुभे श्रणु, पांय અને એક ભાગ પ્રમાણે લેઈને તેને વાટીને તેની ગેાળી કરવી. આ ગાળી સાજાને, ગુલ્મને, અર્શને અને ભગ'દરને નાશ કરવામાં ઉત્તમ मानेसी छे. ૨ ભેસના ઘી સાથે ત્રિફળાના ક્વાથ કરીને પીવાથી સાજો, अभेड, नाडीव्रणु, मने लगौंडर नाश यामे छे. For Private and Personal Use Only ૩ સુંઠ, હરડે, અને દેવદાર સમાન ભાગે લેઇને તેનું ચૂર્ણ કરીને ગરમ પાણી સાથે પીવાથી સાજાને જલદીથી મટાડે છે. ४ पावडरींग, अतिविम, शुंड, पीपर, द्रव, द्वेषहार, मे
SR No.020380
Book TitleHitopdesh
Original Sutra AuthorN/A
AuthorKanthsuri, Chhotalal N Bhatt
PublisherShravak Bhimsinh Manek
Publication Year1897
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy