SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१७) किंवा कुष्टं वचा पाठा चित्रकः कटुरोहिणी। चूर्णमुष्णांभसा पीतं श्लेष्मातीसारनाशनम् ॥ ५१ ॥ रोहिण्यतिविषापाठावचाकुष्टसमुद्भवः । क्वाथः पीतो निहन्त्येव श्लेष्मातीसारमुल्वणम् ॥ ५२ ॥ १ २3, मतिविप, शु४, १४, सिधव, सय, ये साफધનું ચૂર્ણ ગરમ પાણી સાથે પીવાથી કફાતીસાર મટે છે. २७२३, पा , १४, अपसेट, यित्री, ४॥छास, ये सोषધનું ચૂર્ણ ગરમ પાણી સાથે પીવાથી કફાતીસારને નાશ કરે છે. ____ ९२3, गतिवि, हु, सय, शुंह, पी५२, भरी, से ઔષધેનું ચૂર્ણ ગરમ પાણી સાથે પીવાથી કફાતીસાર મટે છે. ४ सय ७५३८, १४, ५ , यित्री, ४छास, मे. ઔષધેનું ચુર્ણ ગરમ પાણી સાથે પીવાથી કફના અતીસારનો. નાશ કરે છે. ૫ હરડે, અતિવિખ, પહાડમ, વજ, ઉપલેટ એ ઔષધને. ક્વાથ પીવાથી ભારે એવા કફાતીસારને પણ જરૂર મટાડે છે. અતીસારના સામાન્ય ઉપાય. शाल्मलीशुष्कनिर्यासो यवानी धातुकीशिफा। शुंठी पीतानि तक्रेण घ्नन्त्यतीसारमुल्वणम् ॥ ५३ ॥ मुस्ताचेद्रयवा वन्हिः कटुकी च कटुत्रयम् । किरायतमिति द्वौ हो भागावेषां च षोडश ॥ ५४ ॥ भागाः कुटजकल्कस्य चूर्ण तंदुलवारिणा । पीतं शोफमतीसारं ग्रहणीं हन्ति सज्वराम् ॥ ५५ ॥ रिंगिणी धातुकीमूलं दाडिमी कुटजत्वचः । लोभ्रं च हन्त्यतीसारं पीतं तंदुलवारिणा ।। ५६ ॥ किरातं कटुकी मुस्ता शुंठी च मरिचं कणा । एकैकांशमितं सर्व द्वावग्नेः कुटजत्वचः ॥ ५७ ।। दशभागा गुडस्यांभः पीतं शोफ च कामलम् । ग्रहणी पांडुरोगं च हन्त्यतीलारमुल्वणम् ॥ ५८ ॥. सजी कुटजकल्कं च द्वयोश्चूर्ण समांशतः १८ For Private and Personal Use Only
SR No.020380
Book TitleHitopdesh
Original Sutra AuthorN/A
AuthorKanthsuri, Chhotalal N Bhatt
PublisherShravak Bhimsinh Manek
Publication Year1897
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy