SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०१) ક્ષય રોગમાં રોગીને શ્વાસ તથા ખાંસી થાય છે, તેનું બળનાશ પામે છે, શરીર જડ થઈ જાય છે, જઠરાગ્નિ મંદ પડી જાય છે, તાવ આવે છે, અરૂચિ થાય છે, અતીસાર થાય છે, ઉલટી થાય છે, હાથે પગે દાહ બળે છે, મુખમાંથી દુર્ગધ નીકળે છે, માથે પીડા થાય છે, ફખમાં વેદના થાય છે, પરૂના ગળફા પડે છે, અને જે આવે છે. એ લક્ષણે ક્ષય રેગનાં છે. ક્ષય રોગના ઉપાય, कणाद्राक्षासितालेहः क्षयहन्मधुतैलवान् । मधुसपिर्युतो वाश्वगंधाकृष्णासितोद्भवः ॥ ५८ ॥ शर्करामधुसंयुक्तं नवनीतं लिहन क्षयो। क्षीराशी लभते पुष्टिं तत्तुल्येचाज्यमाक्षिके ॥ ५९ ॥ शर्करा पिप्पली द्राक्षा तिलभुक्तं समं त्रयम् । श्वासं कासं तथा छदि क्षयरोगं च हंति वै ॥६॥ लवंग पिष्पली शुंठी वाहगंधा सिताशितैः । हन्ति श्वासं तथा कासं क्षयरोगं च चूर्णकम् ॥ ६१ ॥ तवराजकणाद्राक्षाखरं मधुकं त्रुटिः । लवंगं पत्रकं नागकेसरं च समांशतः ॥ ६२ ॥ मधुना भक्षितं चूर्णमेतेषां हन्ति निश्चितम् । भ्रमं दाघं शिरःपीडां क्षयरोगं तथोल्वणम् ॥ ६३ ॥ तवराजकणाद्राक्षास्तिलाः सर्व समांशतः।। भक्षितं मधुना हन्ति क्षयरोगमपिनुवम् ॥ ६४ ॥ तवराजकणावाहगंधा मधुघृतान्विताः । भक्षिता प्रन्ति दुर्वारं क्षयरोगमसंशयम् ॥ ६५ ॥ विडंगं पिप्पलीमूलमुशीरं नागकेसरम् । लवंगः पद्मकं पत्रं त्रिफला च कटुत्रयम् ॥ ६६ ॥ रास्नाश्वगांधका दारु स्नुही च ब्रह्मदंडिका । द्विभागशर्करायुक्तं चूर्णमेषां हि भक्षितम् ॥ ६ ॥ श्वासं कासं भ्रम छर्दि हृद्रोगं विषमज्वरम् । क्षयरोगं तथा गुल्मं नाशयत्यात वेगतः ॥ ६८ ॥ For Private and Personal Use Only
SR No.020380
Book TitleHitopdesh
Original Sutra AuthorN/A
AuthorKanthsuri, Chhotalal N Bhatt
PublisherShravak Bhimsinh Manek
Publication Year1897
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy