SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirmorg Acharya Sh Kallassaganan Gyanmandie थाचार्यश्री होरविजयसूरि संक्षिप्त जीवन चरितं आचाम्लस्य तपः श्रेष्ठ, सम्यक वै साधयेच्छुभम् । सिाद्ध तु प्राप्नुवन् सूरिः, निष्काम तत्तो व्यधात् ॥१७८॥ ॥खंभाते साधुद्वेषो हबीबुल्लाहः सम्राजः समादेशात् सरेः चरणकमले क्षमामयाचत । हबीबुल्लाह सूवा तु खंभाते स मनी द्विषन् । आगते हि गरौ स्था, चकाराऽस्यवहेलनाम् ॥ १७९ ॥ बहिश्वकार साधूश्व, सूरेः शाहं न्यवेदयत् । शाहस्थादेशतः खानः, सूरेर्गुणमगायत ॥ १८० ॥ खंभातमानयन्मानान् , नन्या क्षमामयाचत । क्षमस्व मेऽपराधं भो, सूरे त्वं करुणाकरः ॥ ११ ॥ ॥ हबीबुल्लाहः सूरेरुपदेशात् जीवहिंसां निरुद्धवान् , निगृहीतांश्च मुक्तवान् , आजमखानोपरि सूरिः स्वप्रभावं पातितवान् ।। उपदेशेन संतुष्यन् , अस्तीत् सूरि तदाऽऽनतः । निगृहीतांश्च हिंसाञ्च, सूरावादरतोऽत्यजत् ॥ १८२ ॥ ॥शुद्धचारित्रस्य महिमा ॥ अमदावाद आजामेऽष्टाचत्वारिंश वपके । तत्र धर्मोपदेशाद वै सूरिः प्रभावमपातयत् ॥ १८३ ॥ यदि स्याच्छुद्धचारित्रं, लोक ईशसमो भवेत् । माया-मोहं परित्यज्य, प्रीत्येशं तु सदा भजेत् ॥ १८४ ॥ ॥सूररुपः शतः क्षमा विधाय सूबा जगडुशाहं मुक्तवान् , उना नगरे प्रीत्या सूत्रा सरिमवन्दत ।। सूरे शुभाशयाधीनः, जगदुशाहमन्यजत् । लक्षाणान्तु क्षमा कृत्या, सूवा सुखमकारयः ॥ २८५ ॥ उनाऽऽसीतु यदा सूरिः, सूबा प्रेमभरे गुरौ । आगत्याजमखानस्तु, गुरुं सूरिमवन्दत ।। १८६ ॥ ॥ पत्तनस्थ सूबोपरि सूरेदृष्टिप्रभावः ॥ नवोत्तरे तु चत्वारि-शे वर्षेऽभूत्तु पत्तने । कासीमखानसूत्रा हि, सूरीश्वरं समात्यत् ॥ १७ ॥ For Private And Personal use only
SR No.020378
Book TitleHirvijaysuri Jivan Charitra
Original Sutra AuthorN/A
AuthorChimubhai Trikamlal Shroff
PublisherChimubhai Trikamlal Shroff
Publication Year1961
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy