SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ सुबाकृतसूरिसम्राट्प्रशंसा ॥ आसीत् परिचितः सूबा, प्रभावन्त्वद्य ज्ञातवान् । सूरि सूबा जगौ मत्वा राजस्तानमदीयः ॥ १६६ ॥ महाराजन्तु राजान, सूबानोपदिदेश सः समये हीरसूरिस्तु, वीरधर्ममतिष्ठित् ॥ १६७ ॥ ॥ पत्तने प्रजाशोषककलाखान सूवाऽधिकारिणः सूरिकृतसद्बोधः । पत्तने हि कलाखानः प्रजावर्गस्य शोषकः । त्राहि त्राह्मवदल्लोको सहमान उपटवान् ॥ १६८ ॥ पत्तने होरसूरिस्तु आगतः षोडशे शते । त्रिंशे उपाथये धर्म-व्याख्यानं कर्तुमारभत् ॥ १६९ ॥ स्वमानयत् सूरि प्रशंसामशृणोत् यदा सूर्यचन्द्रगतेः प्रश्तं सूबा तु व्यध तदा ॥ ३० ॥ स्पष्टोत्तरमदात् सूरिः ज्ञानवान् सहि दुर्लभम् । सूत्राचेतस्यभूद्भावः शृण्वन् सूरिचानिः ॥ १७१ ॥ ॥ सूरिः सदुपदेशात् सुवातः अपराधिनोऽनपराधिनश्थ लोकान् कारागारात् अमोचयत् मासकं हिंसानिरोधमकारयत् अजमेराद् गुर्जरं प्रातिष्ठच्च ॥ याचस्व त्वं यथाकामं प्रीतः सुबाऽगदद् गुरुम् । दुःखमुक्तविधानाय निगृहितस्य मोचनम् ॥ १७२ ॥ जगाद हीरसूरिर्वै ततो मुक्तास्तु तेऽभवन् । जीवहिंसा निराधाऽभूत् सूरिराजस्य वाक्यनः ॥ १७३ ॥ सूरेः प्रबोधतो लोके हितस्य सुवस्थितिम् । कारयामास सूवा स लोके कीर्त्तिमवाप्तवान् ॥ १७४ ॥ अजमेराद् बिहारं न कृत्वा सूरिनु गुर्जग्म् । समागतः प्रबोधं न, मार्गे मानमवाप्नुवन् ॥ १७५ ॥ षोडशे तु चत्वारिंशे सिरोहीमगाद् गुरु | धर्मोपदेशनाद् राज्ञः जनकार्यमसाधयत् ॥ १७६ ॥ || सिरोही महाराजं प्रबोध्य कारागारात् श्रावकानमोचयत् आचाग्लतपसः समाराधनाञ्चाकारयत् ॥ निगृहीताः शतं जैना, राशोपद्रवकारिणा । उपदेशनतः सूरे, मुक्ता, राज्ञाऽतिमानतः ॥ १७७ ॥ For Private And Personal Use Only Acharya Shn Kallassagarsuri Gyanmandir
SR No.020378
Book TitleHirvijaysuri Jivan Charitra
Original Sutra AuthorN/A
AuthorChimubhai Trikamlal Shroff
PublisherChimubhai Trikamlal Shroff
Publication Year1961
Total Pages28
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy