________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८
हरीतक्यादिनिघंटे श्वासार्शःकासशमनाः सृष्टमूत्रपुरीषिकाः। वर्तकालाववर्तारकपिञ्जलकतित्तिराः ॥ २१ ॥ कुलिङ्गकुक्कुटाद्याश्च विष्किराः समुदाहृताः। विकीर्य अक्षयन्त्येते यस्मात्तस्मादि विष्किराः ॥२२॥ कपिञ्जल इति प्राज्ञैः कथितो गौरतित्तिरिः। विष्किरा मधुराः शीताः कषायाः कटुपाकिनः ॥ २३॥
बल्या वृष्यास्त्रिदोषनाः पथ्यास्ते लघवः स्मृताः। टीका-चन्दर वृक्षमार्जार वृक्षमर्कटिका आदिक येह पर्णमृग सुश्रुतादि महर्षियोंने कहेहैं ॥ १९॥ वानर वृक्षबिडाल रूखी इसप्रकार लोकमें कहतेहैं पर्णमृग शुक्रकों करनेवाले नेत्रके शोषवालेको हित ॥ २० ॥ और श्वास ववासीर कास इनकों हरते मलमूत्रकों करनेवाले हैं अथ विष्किरोंकी गणना और गुण जंगली विडाल वातटेर सफेद तीतर ॥२१॥ चिडे मुरगा आदिक यह विष्किर कहेहैं जो छितराके खातेहै इसवास्ते वे विष्किर हैं ॥ २२ ॥ सुफेद तीतरकों बुद्धिवानोंने कपिञ्जल ऐसा कहाहै गवरैआ इसप्रकार लोकमें कहते हैं विष्किर मधुर शीतल कसेले पाकमें कटु ॥ २३ ॥ बलकों करनेवाले त्रिदोषहरते पथ्य और ये हलके हैं.
अथ प्रतुदानां प्रसहानां च गुणाः. हरीतो धवलः पाण्डुश्चित्रपक्षो बृहच्छकः ॥ २४ ॥ पारावतः खञ्जरीटः पिकाद्याः प्रतुदाः स्मृताः। प्रतुद्य भक्षयन्त्येते तुण्डेन प्रतुदास्ततः ॥ २५ ॥ कपोतो धवलः पाण्डुः शतपत्रो बृहच्छकः । प्रतुदा मधुराः पित्तकफन्नास्तुवरा हिमाः ॥ २६ ॥ लघवो बद्धवर्चस्काः किञ्चिद्वातकराः स्मृताः। काको गृध्र उलूकश्च चिल्लश्च शशघातकः ॥ २७ ॥ चाषो भासश्च कुरर इत्याद्याः प्रसहाः स्मृताः। भासो गृध्रविशेषः स्यात्कुररश्च निगद्यते ॥ २८॥
For Private and Personal Use Only