SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra दशदिक्पाल - ॥ २४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नियनियनिलयट्ठिया पवियारिणो सन्निहिया असन्निहिया य, ते सब्वे इम विलेवण-धूत्र-पुष्फ-फल-पई वसणाणं बलिं पडिच्छंता किरा भवन्तु, सिकरा भवन्तु, संतिकरा भवन्तु, सुत्थं जणं कुणन्तु । सव्वजिणाण सन्निहाणप्पभावओ पसन्नभावत्तणेण सव्वत्थ रक्खं कुणन्तु । सव्वत्य दुरियाणि नासन्तु । सव्वाऽसिवमुवसमउ । संति-तुट्ठि-पुट्ठि-सिव-सुत्थयकारिणो भवन्तु स्वाहा । अथ दशदिक्पाल बलिप्रदान मन्त्र - इन्द्रदिक्पाल - अरावतः समारूढः शक्र पूर्व दिशिस्थितः । संघस्य शान्तये सोsस्तु बलि पूजां प्रयच्छतु ॥ १ ॥ ( पूर्व दिशा की तरफ जल चन्दन बलिवाकुलादि चढावें ) अग्निदिक्पाल - सदावह्नि दिशोनेता पावको मेष वाहनः । संघस्यशान्तये सोsस्तु बलि पूजां प्रयच्छतु ॥ २ ॥ (अग्निकोण में बलिवाकुलादि चढावे ) यमदिक्पाल – दक्षिणस्यां दिशः स्वामी यमोमहिषवाहनः । संघस्य शान्तये सोऽस्तु बलि पूजां प्रयच्छतु ॥ ३ ॥ ( दक्षिण दिशा की तरफ बलिवाकुलादि चढावे ) नैऋतदिक्पाल - यमापरान्तरालोको नैऋतः शिववाहनः । संघस्य शान्तयेनोऽस्तु बलि पूजां प्रयच्छतु ॥ ४ ॥ (नैऋतकोण में बलिवाकुलादि चढावे ) वरुणदिक्पाल - यः प्रतीचीदिशोनाथः वरुणोमकर स्थितः । संघस्य शान्तयेसोऽस्तु बलि पूजां प्रयच्छतु ॥ ५ ॥ ( पश्चिम दिशा की तरफ बलिबाकुलादि चढावे ) For Private and Personal Use Only बलिप्रदान ॥ २४ ॥
SR No.020366
Book TitleGurumurti Pratishtha Vidhi
Original Sutra AuthorN/A
AuthorMangalsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1961
Total Pages36
LanguageSanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy