SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमो विश्रामः ८९ देवगृहान्तभूमौ पतितं निरीक्ष्येतद्दिनादारभ्यानेन भ्रान्तचित्तेन धर्मबुद्ध्या पापमजानता । अन्यन्निवारितत्वादभिनिवेशपूरितेन देवगृहे स्त्री निषिद्धा ॥१४॥ करोषि श्रीमहावीरे, कथं कल्याणकानि षट् ? । यत्तेष्वेकमकल्याणं, विप्रनीचकुलत्वतः ॥१५॥ यच्च पर्युषणाकल्पे, नक्षत्राव षद् ततः । नक्षत्रानां तवाख्यानं सानि कल्याणकानि न ॥१६॥ कल्याणकानामावेशी-ऽवसातव्यः श्रुतान्तरात् । सर्वस्मिन्नपि सिद्धान्ते, पञ्चवैतानि सन्ति तु ॥१७॥ सूरिणा हरिभद्रेण, व्यक्तं पञ्चाशकेष्वपि । कल्याणकानि पञ्चव, प्रोक्तानि चरमे जिने ॥१८॥ किं ते मृतगुरोर्मूतिः, पूज्यते कुसुमाविभिः ? । ही यतस्संयताऽवस्था सावद्याऽनुचिता मता ॥१९॥ चतुर्गत्यन्तरेगाऽस्य, निवासो यत्ततोऽपि चेत् । साप्यवस्थाऽत्र पूनाहीं, कोऽप्यपूज्यस्ततोऽस्ति न ॥२०॥ एते स्पष्टाः ॥ इतिश्री गुरुतत्त्वप्रदीपे उत्सूत्रकन्दकुद्दालापरपर्याये औष्ट्रिकनिरासो नाम पञ्चमो विश्रामः ।।५।। - इतिश्रीगुरुतत्त्वप्रदीपे उत्सूत्रकन्दकुद्दालापरपर्याये पाचमविश्रामस्म विवरणम् ।।५।।।। For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy