SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बुरुतत्त्वप्रदीपे २. स्थापि सूत्रोक्तत्वात् । एवंविधश्चासम्बद्धो राकाक्रमो यद्भबता स्यक्तस्तत्सुन्दरं विहितम् । अपरमपि सुन्दरं कर्तुं युक्तम् । ततस्त्वया सूत्रादर्चनं-स्त्रीयां जिनपूजनं किं न मत्तम् ? ३१२॥ सूर्वाशनाटयक्त कि, वर्तक्यो न जिनागणे ? । चैत्यानायतनं यत्त-अक्तं चामुण्डिकस्य च ॥१३॥ व्याख्या-ते-तव 'जिनाङ्गयो नर्तक्यः किं न भवन्ति !, सूर्याभनाटय वत्-श्री महावीरस्य पुरतः सूर्याभदेवकृतनाटकवत् । तथा बच्चैत्यं बनायत्तनम् । यत् सङवप्रतिष्ठितानि चैत्यानि अनायतनानि मन्यसे । तच्च क्तं तब चामुण्डिकस्य-चामुण्डाभक्तस्य । चामण्डामवनस्यैवाभ्यतनत्वात् । खरतरमताकर्षकेण जिनदत्ताबार्येण स्वमतवृद्धये आराध्य चामुण्डा परितोषमानीता। ततो जनेनाऽस्व चामुण्डिक इति नाम प्रदत्तम् ॥१३॥ जिनदत्तक्रियाकोश-च्छेदोऽयं यत्कृतस्ततः । सयोक्तिभीतितस्तेऽभू-दाराष्ट्र पलायनम् ।।१४।। .. व्याख्या-अहो खरतर ! यत त्वया अयं जिनदत्त क्रियाकोशच्छेदो। जिनेन दत्ता या क्रिया-बिम्बार्चन-मासकल्पादिका. सैव कोशो-भाण्डागारस्तस्य छेदः कृतः । अतस्सङघोक्तिभीतित:सङघजल्पनभयात्ते-तव उष्ट्रमारुह्य पलायनमभूत् । पाटितभाण्डागाराणां पलायनस्य युक्तत्वात् । अत्र श्लोकस्याऽद्यैश्चर्तुभिरक्षरमताकर्षकस्याऽचार्यस्य नाम गूढ मुक्तम् । जिनदत्ताऽऽचार्यो मां प्रभाते सङघो जल्पयिष्यतीति भयाद्रजन्यामेवोष्ट्र मारुह्य श्रीपत्तनाज्जावालपुरे प्रणश्य गतस्ततो जनेनौष्ट्रिक इति नाम प्रदत्तमस्य । तथाऽस्याचार्यस्य देवगृहसमुपविष्टस्य काचित् श्राविका जिनार्चनाय समायाता, तस्या अकस्मात् सञ्जातऋतुकालवशात् रुधिरं For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy