SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वितीय विश्रामः प्रतिमा । यत् आत्मा ज्ञाने कारणं परिणामिकारणं, तत्सदास्थायि, अनादिसंसिद्धत्वात् । आदिशब्दादाकाशाद्यवकाशादि । यथाऽऽकाशं परिणामिकारणं, अवकाशः कार्यम् ||३२|| + " बहनो वाह्यबाह्यः स्यात्, मिस्नेहो दीपकोऽथ चेत् । बहू निः केवलिनोप्यस्तु, निराहारस्तदाऽऽत्तरः ॥ ३३॥ व्याख्या - दहनो वैश्वानरो दाह्यमिन्धनादि:, तेन ब्राह्मोविरहितः चेद्यदि स्याद्भवेत् ? । अथ निस्नेहस्तै लरहितो दीपको यदि भवेत् ? । तत् केवलिनोपि केवलज्ञानिनोप्यान्तरो वह निर्जठराग्निर्निराहारो - निर्भोजनोऽस्तु भवतु । नहि कार्यं परिणामिकारणात्सर्व्वथा भिन्नं, किन्तु सहकारिकारणसाहाय्येन परिणामिकारणस्य परिणामान्तरतया परिणतस्य कार्यत्वात् । ततो यथा परिणामिकारणस्य तैलस्य प्रदीपरूपकार्यतया परिणतस्याचिरस्थायित्वभावात् नूतनतैलपूरं विनावस्थानाभावः । तथा परिणामिकारणस्याऽऽहारस्यापि जठराग्निरूपतया परिणतस्याचिरस्थायित्वभावान्नूतनाहारपूरं विनाऽवस्थानाभावः ||३३|| पराभिप्रायमाशङ्क्य दूषयन्नाह ३९ शस्याङ्गभावान्नास्याग्नि- रन्तरित्यनृतं वचः । स्वच्छास्त्रे तैजसं हचुवतं स्याद्भवान्तर्भवश्च हि ॥ ३४ ॥ 1 व्याख्या - अस्य केवलज्ञानिनोऽन्तः - उदरस्य मध्ये, अग्निर्नास्ति । कस्मात् ?, शस्याङगभावात् । शस्यं - प्रधानं, यदङ्गं - शरीरं, तस्य भावो - भवनं तस्मात् । उत्पन्ने केवलज्ञाने सप्तधातुपरावर्तन वज्रमयशरीरभवनादित्यर्थः । इति त्वदीयं वचोऽनृतं कूट, हिर्यस्मात् कारणात् त्वच्छास्त्रे तैजसं तैजसशरीरं, केवलिन उक्तम् । तैजसशरीरस्यैवाग्नित्वात् ।। तथा केवलज्ञानिनो For Private And Personal Use Only
SR No.020363
Book TitleGuru Tattva Pradip
Original Sutra AuthorN/A
AuthorChirantanacharya, Labhsagar
PublisherMithabhai Kalyanchand Pedhi
Publication Year1962
Total Pages170
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy