SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १. सकृत्स्नात्वा प्रेताय जलाञ्जलिं दत्वान्यानि वासांसि परिधाय ___ यानक्षत्रदर्शनात् तत्रावस्थानं । ११ धादित्य मण्डलं वा दृष्ट्वा ग्रहं प्रविशेत् । १२ प्रवेश पूर्वा परनियमः। १३ रहमागत्य यामादीनुपस्पृशन्ति । तस्मिन् दिने अन्नं न पचेरन् । क्रीताद्यन्नेन वर्त्तरन् । चिरात्रमक्षारल वणं । १७ दादरात्रं दानाध्ययनवज महागुरम्मते । १८ सपिण्डे दशाई। १६ उपनेटगुरो यस पिण्डेऽपि दशाहं दादशाहं वा ।' , अदत्तास स्त्री म्रते दशाह । २१ एकदेशाध्यापकेषु त्रिरात्रं । २२ असपिण्डज्ञाता त्रिरात्र । २३ दत्तासु स्त्रीषु त्रिरात्र। २४ यदन्तजाते त्रिरात्रं । २५ असम्पूर्ण गर्भ विरात्र। २६ सहाध्यायिघु मतेघ एकाहं । २७ समानग्रामीये श्रेत्रिये एकाहं। दति चतुर्थ चतुर्थी कण्डिका । अथ चतुर्थे पञ्चमी कण्डिका। सूत्रं। १ अस्थिसच यनं। For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy