SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३५) १६ धासेचन पात्रे एघदाज्यपूरणं । १७ उपयोगद्रव्याधानं । १८ यायुधायोजनं । १८ प्रेतस्य शिरोमुखाच्छादनमन्त्रः । २. प्रेतयाणा रक्काधानं । २१ हृदये हृदयाधानं । २२ प्रेत पाणी पिण्डाधानमित्येके । २३ वृक्काभावे पिण्डाधानमित्येके । २४ · प्रणीताप्रणयनानुमन्त्रणं । २५ दक्षिणानौ आज्याहुति होमः । २६ प्रेतस्योरसि पञ्चमाहुतिमन्तः । इति चतुर्थ हतीया कण्डिका । अथ चतुर्थे चतुर्थी कण्डिका। सूत्रं । १ युगपदमिप्रचालनं। २ अनुछितस्य कर्मणः फल विज्ञापनं। ३ प्रकारान्तरस्य फलविज्ञापनं । ४ अन्य प्रकारस्य फलविज्ञापनं । ५ युगपत्प्राप्ती फल विज्ञापनं । ६ दहनमन्त्रः । ७ दहनप्रसा। ८ यातिवाहिकारीरमास्थाय धूमेन सह खर्गलाव गमनं । ६ कर्तजपमन्त्रः एष्ठतोऽनीक्षित्वा सर्वेषां गमनञ्च । ० 2E For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy