SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६ वहिराज्यादि संस्थानं । १७ पृषदाज्यकथनं । सूत्रं । १ २ www.kobatirth.org C ( ३३ ) इति चतुर्थे प्रथमा कण्डिका । अथ चतुर्थे द्वितीया कण्डिका । अग्नियज्ञपात्राद्यानयनं ! प्रेतानयन नियमः । ३ शकटादिना प्रेतानयनमित्येके । ४ 8 च्वनुस्तरणी पशुकथनं । तत्र पशुविशेषः । ५ ६ जाप शुवर्णनियमः । ७ कृष्णां पशु मित्येके । पशोः सव्यवाडबन्धनं कृत्वा व्यानयनं । ११ च्याहवनीयाधानं । १२ गाईपत्याधानं । १३ दक्षिणाग्न्याधानं । ६ तदनु श्रमात्यानामागमनं । १० कर्त्तुः कर्त्तव्यनियमः । Acharya Shri Kailassagarsuri Gyanmandir १४ चिताग्निचयनं । १५ चितायां प्रेतसम्बेशनं । १६ प्रेतपत्नीसम्बेशनं । १७ क्षत्रियप्रेतस्य धनुः सम्बेशनं । १८ पत्न्युत्यापनं । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy