SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३२) चतुथाध्याये कण्डिका १-८ । आहिताग्नेः पीड़ाप्रशमनादि मन्तातीयजपान्तानि कर्माणि । अथ चतुर्थाध्याये प्रथमा कण्डिका । सूत्रं । १ व्याधिपीड़ितस्याहिताग्नेः कर्त्तव्यं । २ ग्रामकामत्वे प्रमाणं । ३ ग्रामे वास्तव्यत्वे प्रमाणं । ४ अगदः सामादिभिरिष्ठा ग्रामं प्रविशत् । ५ अनिष्ट्वा वा ग्रामं प्रविषोत् । म्तस्याहितामेश्चिताभमिखननं । खातस्य निम्मेोचनियमः। ८ खातस्य आयामनियमः। ६ खातस्य विस्तृतिनियमः । १० खातस्य अधोनियमः । ११ पमपानदेशनिरूपणं । १२ तत् स्थानं वहुलौषधिकं भवेत् । १३ कण्टकि रक्षााहासनं । १४ दहन लक्षणापमानस्य विशेष विधिः । १५ प्रेतस्य के शादिवपनं । 6F For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy