SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६ घाश्वलायनीये [8. ६. २४] चतुर्भिः सूक्तैश्चतस्रो दिश उपतिष्ठेत कद्रुद्रायेमा रुद्रायाते पितरि मा रुद्राय स्थिरधन्वन इति ॥२१॥ चतुर्भिर्यथाक्रमेण चतस्रो दिश उपतिष्ठेत। सूक्तग्रहणङ्कद्रुद्रायेत्यस्मिन् सूक्ते अस्मे सोमश्रियमधीत्यादिना रौद्राणं निवृत्त्यर्थे । ॥ २१ ॥ सर्वरुद्रयज्ञेषु दिशामुपस्थानं ॥ २२ ॥ एतच दिशामुपस्थानं सर्वरुद्रयज्ञेषु भवतीत्यर्थः । एतमेव देवमध्ये गोष्ठस्य यजेतेति। रौद्रङ्गवेधुकनिर्वपेदित्यादिषु च वि. ज्ञेयं ॥ २२ ॥ तुषान् फलीकरणांश्च पुच्छञ्चर्मशिरः पादानित्यमावनुग्रहरेत् ॥ २३ ॥ स्थालीपाकब्रीहीणं ये तुषाः फलीकरणाश्च । फलीकरणानाम सूक्ष्मकणाः तांश्च पुच्छादीनि च अनावनुप्रहरेत् ॥ २३ ॥ भोगं चर्मणा कुर्वीतेति शांवत्यः ॥ २४ ॥ शांवत्य स्त्वाचार्यः कर्मणा भोगमुपानदादि कुर्वीतेति मन्यते । ॥ २४ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy