SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२ चाश्वलायनीये . .t] अकुष्ठिपृषत् ॥ ४ ॥ म च पशः अकुष्टिपृषत्कार्यः । कुष्ठी च पृषच न ग्राह्यइत्यर्थः । पृषदों लोहितः शक्लबिन्दुभिः संयुक्रः॥ ४ ॥ कल्माषमित्येके॥५॥ कल्माषं गृहोयादित्येके आहुः। कल्माषो नाम कृष्ण बिन्दुचितः ॥ ५ ॥ कामं कृष्णमालाहवांश्चेत् ॥ ६॥ कामं कृष्णं ग्टलीयादालोहवांश्चेद्भवति जम्बूसदृश इत्यर्थः ॥ ब्रीहियवमतीभिरभिरभिषिच्य ॥ ७॥ एवं गुणयुक्तं पशु अस्मात्कर्मण: पूर्वमेव ब्रीहियवमतीभिरभिः रभिषिञ्चति स्नपयति स्वयमेव ॥ ७ ॥ शिरस्त आभसत्तः॥८॥ शिरस्त उपरि प्रारभ्य भाभसत्तः श्रापुच्छप्रदेशात् ॥ ८ ॥ रुद्राय महादेवाय जुष्टो वर्धस्वेति ॥ ६ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy