SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [8. ६. ३] ग्टह्यसूत्रे। २५१ सह पिण्डदानं कार्य न पृथक् स्थालीपाकेन भुक्तशेषेण चेत्ययमर्थः । न तु यत्र स्थालीपाकस्तत्रैव पिण्डदानं कार्यमिति । तेन तेष्वपि केवलेन भुक्तशेषेण पिण्डदानं कार्यमिति ॥१५॥ इति चतुर्थ अष्टमी कण्डिका ॥ ० ॥ अथ शूलगवः ॥ १ ॥ उकोऽर्थः। शलगव इति कर्मनाम म वक्ष्यते। शलोऽस्यास्तीति शूलः । अर्ष श्रादिभ्योऽच् । शूलीत्यर्थः । ठूलते रुद्राय गोपशुना यागः। स लगवः ॥ १ ॥ शरदि वसन्ते वाया ॥२॥ शरदि वमन्ते वा तो श्राद्रीनक्षत्रेण स कार्यः ॥ २॥ श्रेष्ठं स्वस्य यूथस्य ॥३॥ स्वस्य यूथस्य श्रेष्ठं कायेन अभिषिच्येत्यनेन सबन्धः ॥ ३ ॥ 2 x 2 For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy