SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५ ब्रह्मचारिधर्म्मयुक्तोऽधियीत । १६ ब्रह्मचारिणामपि अध्ययनं । १७ समावृत्तोजायां गच्छेदित्येके 1 १० प्रजोत्पत्त्यर्थं जायागमनं । १६ इत्युपाकरणं । २० वन्मासान्ताष्टकादि । २१ सावित्र्यादितर्पणं । २२ याचार्य्यादितर्पणं २३ एतदुत्सर्जनं । I G www.kobatirth.org सूत्रं । १ २ पुरोडाशस्थाने चरुः । ३ कामप्राप्तिफलं । 8 नैमित्तिकहोमः | ( २७ ) 2 D इति ढतीये पञ्चमी कण्डिका । अथ तृतीये षष्ठी कण्डिका । काम्यकर्म्मस्थाने पाकयज्ञः । ५ होममन्त्रः । ६ अशुभ स्वप्नदर्शने उपस्थानमन्त्रः । तत्र मन्त्रान्तरं । जृम्भणादा जपमन्त्रः Acharya Shri Kailassagarsuri Gyanmandir ९ अगमनीयगमनादौ व्याज्यहोमः । १० तत्र समिदाधानं वा । ११ तत्र मन्त्रजप वा । इति तृतीये षष्ठो कण्डिका । For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy