SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२६) २ ऋषितर्पणं। ३ प्राचीनावीती। 8 याचार्य तर्पणं । ५ पिटतर्पणं दक्षिणा च । ६ तिथिविधादा निवेधवचनं नित्य खाध्यायस्यैव, न ब्रह्मयज्ञस्य । ७ ब्रह्मयज्ञानध्यायः । इति तोये चतुर्थी कण्डिका । अथ तीये पश्चमी कण्डिका । सूत्र। १ अध्ययनप्रारम्भः। २ अध्ययनकालनियमः। ३ अध्ययनतिथिनियमः । ४ याज्यभागातिः। ५ दधिसक्त होमः। होममन्त्रः। ७ अन्ये मन्त्राः । ८ एकोमन्त्रः। ६ अपर एकोमन्त्रः । १० देवताहोमादिमार्जनं। ११ जपनियमः। १२ व्याहृति सावित्रीजपावेदारम्भश्च । १३ उत्सर्गविधिः। १४ अध्ययनकाल निर्देशः। For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy