SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [०.२.१०] गृह्यसूत्रे | भृथे त्यजन्ते । अत एव ज्ञायते मोमयाजिनोऽग्निचितचैतदेव सञ्चयनान्तं विधानन्नाधिकमिति । यत्तु परैरुक्तं पेषणान्तं सोमयाजिनः चित्यन्तमनिचित इति तदाचार्यस्य नेष्टं । अत एव न प्रदर्शितं । कात्यायनादिभिरपि तन्न विहितमेव । न बहूचैवाजसनेयिभिर्वी पुनर्दहनं स्लोष्टचितिवी स्वयमाचार्यते । बङ्कल्पं वा खग्टह्येोक्तमिति वचनात्तन्न कार्यं ॥ ५ ॥ नासिकयेाः खुवैा ॥ ६ ॥ ॥७॥ www.kobatirth.org द्विवचनं विकृत्यपेक्षं अध्वर्युवशादग्निहोत्रार्थं वा द्वितीयं ॥ ६ ॥ भित्वा चैकं ॥ ७ ॥ एकश्चेत् स्रुवस्तथा सति तं स्वं मिला नासिकाद्वये योजयेत् । द्विवनं पूर्ववत् ॥ ८ ॥ Acharya Shri Kailassagarsuri Gyanmandir कर्णयेाः प्राशित्रहरणे ॥ ८ ॥ भित्वा चैकं ॥ ९ ॥ पूर्ववदिति ॥ ८ ॥ उदरे पाचीं ॥ १० ॥ यस्यां हवींषि माद्यन्ते सा पात्री ॥ १०॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy