SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ च्याश्वलायनी ये [ ४.३.५] तिमध्ये मृतश्च तेषामपि येोजनं कार्यं । विनियोगविधानसामर्थ्यादेव वैकृतानामपि ग्रावादीनां धारणं कार्यमित्याशङ्का न कार्य । 1 विधानस्य कर्ममध्ये कृतार्थत्वात् । प्राकृतानां धारणे कारणमन्यदुकं । तेन यावन्ति पात्राणि विद्यन्ते प्राकृतानि वैकृतानि च तावतां सर्वेषामेव योजनङ्कार्यं । न पुनर्विनियोगविधानसामर्थ्याद्धारणं कार्यं अन्यतो धृतानां योजनमेव विधीयत इति सिद्धं ॥ १ ॥ दक्षिणे हस्ते जुहू ॥ २ ॥ योजयेदिति सर्वत्र सम्बन्धनोयं । वरुणप्रघासादो मृतखेज्जुहद्वयमपि योजनीयं । एकवचनन्तु दशापवित्रेण ग्रहं सम्माष्टॊतिवदविवचितं ॥ २ ॥ सव्य उपभृतं ॥ ३ ॥ एकवचनं पूर्ववत् ॥ ३ ॥ दक्षिणे पार्श्व स्यं । सव्येग्निहोचवणीं ॥ ४ ॥ ययाग्निहोत्रं हयते साग्निहोत्रहवणी ॥ ४ ॥ उरसि ध्रुवां । शिरसि कपालानि । दत्सु ग्राव्णः । ॥ ५ ॥ दन्तेषु ग्राब्णो योजयेत् सोममध्ये मृतश्चेत् । अन्यत्र तु श्रव For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy