SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ४.२.१६] Acharya Shri Kailassagarsuri Gyanmandir गृह्यसूत्रे | अथैनमन्तर्वेदीध्मचितिं चिनोति यो जानाति ॥ १४ ॥ अथशब्दः कर्मान्तरास्तित्वज्ञापनार्थः । तेन प्रणीता श्रस्मिन् काले चमसेन प्रणयेत् । श्रनुमन्त्रणदर्शनात् । अन्यत्तु मन्त्रन्नेति वक्ष्यामः । अपि चास्मिन् काले खाते हिरण्यशकलं निधाय तिलानवकीर्य तत दूध्मचितिं चिनुयादिष्टित्वात् । अग्नीनां मध्ये खाते - अभूताञ्चितिं दहनसमर्थं चिनोति कुशलो यो जानातीति कर्त्तुरनियमः । एनमिति वचनमिदानीमे मञ्चिनुयादुपरिष्टास्वार्थप्राप्तमपि कुशल * एव चिनुयादित्येवमर्थः ॥ १४ ॥ २०३ तस्मिन् बर्हिरास्तीर्य कृष्णाजिनश्चोत्तरलाम तस्मिन् प्रेतं संवेशयन्त्युत्तरेण गार्हपत्यं हृत्वाहवनीयमभिमुखशिरसं ॥ १५ ॥ कथ कर्त्ता तस्मिंश्चितो बर्हिरास्तृणाति ततः कृष्णाजिनञ्चोर्ध्वलोमास्तृणाति कर्त्तव, काप्रत्यये पूर्वकालतामात्रमेव विवक्षितं न समानकर्तृत्वमिति साधितं प्राक् । अथ तस्मिन् कृष्णाजिने उतरेण गाईपत्यं प्रेतं नीत्वा तत श्राहवनीममभिमुखशिरसं प्रेतं सम्बेशयन्ति बान्धवाः ।। १५ ।। उत्तरत्तः तत्नों ॥ १६ ॥ ततः प्रेतस्योत्तरतः प्रेतस्य पत्नीं सम्बेशयन्ति । शाययन्तीत्यर्थः 1 * शकुन इति कयादर्शपु० शुद्ध पाठः । + अभिशिरसमिति मुद्रितपु० पाठः । 2 D 2 For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy