SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०१ [ ४.२.१३] प्राप्यैवं भूमिभागङ्कत्तीदकेन शमीशाखया चिः प्रसव्यमायतनं परिव्रजन् प्राक्षत्यपेतवीतविचसर्पतातइति ॥ १० ॥ Acharya Shri Kailassagarsuri Gyanmandir श्वलायनीये एवं सर्वे भूमिभागं प्राप्य ततो दहनस्य कती उदकेन शमीशाखया त्रिरप्रदक्षिणमायतनम्परिव्रजन् प्रेोक्षति श्रपेतवीतेत्यनया मन्त्रावृत्तिरुक्ता । श्रायतनं खातमित्यर्थः । अन्ये गतदकेनेति पठन्ति । श्रयमर्थः । खातखननकाले उत्तरपुरस्तादाहवनीस्य जानुमात्रङ्गत्र्त्तं खात्वा तत्रापेो निषिच्यावकांशीपालञ्चावधाय तदुदकेनेति । कर्त्ता तु स्ऋतिगम्यः ॥ १० ॥ दक्षिणपूर्व उद्धृतान्त आहवनीयं निदधाति ॥ ११ ॥ दक्षिणपूर्वे देशे खातस्यान्ते एकदेशे श्राहवनीयन्निदध्यात् । खातावहिरित्येके । उत्तरत्राप्येवं नेयं ॥ ९९ ॥ उत्तर पश्चिमे गार्हपत्यं ॥ १२ ॥ उद्धृतान्ते निदधातीति वर्त्तते ॥ १२ ॥ दक्षिणपश्चिमे दक्षिणं ॥ १३ ॥ इयं वर्त्तते ॥ ९३ ॥ For Private and Personal Use Only
SR No.020357
Book TitleGruhya Sutrani
Original Sutra AuthorN/A
AuthorRamnarayan Vidyaratna, Anandchandra Vedant
PublisherCalcutta Rajdhani
Publication Year1869
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy