________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६६
याश्वलायनीये
[४. १.८]
कार्यः अनिष्टोमः। कुतः सर्वसामानां प्रकृतित्वात्। उक्तं च । स एव होतुः प्रकृतिभाव इति। कः पशः कार्य ऐन्द्राग्नः । निरूढानां प्रकृतित्वात् । इष्टीनां पौर्णमासातिदेशोऽस्ति । सर्वत्र देवतागमे नित्यानामपाय इति ब्रुवता अनागमे अनपाय इत्यपि दर्शितं भवति । तेनेटी पौ च प्रकृता एव देवता इति सिद्धं । ती तिस्रः प्रसज्येरन् । अमीषोमयो: स्थान इन्द्राग्नी इति ब्रवता अग्नेः स्थिरत्वं दर्शितं । तेनाग्निरेव केवलो भवति नान्ये दे। अत्र पूर्वालाभ उत्तरोत्तरं कर्मत्युपदिशन्ति ॥ ४ ॥
. अनिष्ट्वा वा ॥५॥ ग्रामं प्रविशेत्॥ ५ ॥
संस्थिते भूमिभागं खानयेहक्षिणपूर्वस्यान्दिशि दक्षिणापरस्यां वा॥६॥
अगदे सत्युक्त। अथ मंस्थिते मृते मत्युच्यते । भृम्येकदेशं खानयेत्। श्राग्नेय्यां नेच त्यां वा ॥ ६ ॥
दक्षिणाप्रवणं प्रारदक्षिणाप्रवणं वा प्रत्यग्दक्षिणाप्रवणमित्येके ॥ ७॥ खातं दक्षिणाप्रवणं खानयेत् । श्रानेयीप्रवणं वा ॥ ७ ॥ *या वानुबाहुकः पुरुषस्तावदायामं ॥८॥
.* या बाहूमूर्द्धबाहुक इति प्रतीक पु० क शुद्ध पाठः ।
For Private and Personal Use Only